________________
( १११ )
जयलक्ष्मीटीकासमेता । वा ॥ घोरकालानलं चक्रं ज्ञात्वा कर्म समारभेत् ॥ ५ ॥ इति
घोरकालानलम् ॥
अथ घोरकालानलम् । शलाकासप्तकमिति ॥ १ ॥ यदंगेति ॥ २ ॥ भानुनेति ॥ ॥ ३ ॥ ४ ॥ ५ ॥ इति घोरकालानलम् ।
अथ सप्तशलाकाचक्रम् ॥ तिर्यगूर्ध्व - ॥ सप्तशलाकाचक्रम् ॥ गता रेखाः सप्तसंख्या लिखेद्बुधः ॥ कृत्तिकादीनि भान्यत्र साभिजिंति क्रमेण च ॥ १॥ भुक्तं क्रांतं तथा भोग्यं विद्धं क्रूरग्रहेण भम् ॥ शुभाशुभेषु कार्येषु वर्जनीयं प्रयत्नतः ॥ २ ॥ यस्याभिधा श ननक्षत्रं विद्धं क्रूरग्रहेण च ॥ देशो ग्रामः पुरं सैन्यं नरो नारी विनश्यति ॥३॥ इति सप्तशलाकाचक्रम् ॥ अथ सप्तशलाकाचक्रम् । तिर्यगूर्ध्वगता रेखा इति ॥ १ ॥ २ ॥ ३ ॥ इति सप्तशलाकाचक्रम् ।
श्र अउ पू मू ज्ये अ
कृरो मृ आपु पु ले,
भ
अ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
उ
उ
अथ पंचशलाका ॥ तिर्यगूर्ध्वगताः पंच द्वे द्वे रेखेच कोणगे ॥ ईशको णाग्ररेखातः कृत्तिकादि लिखेद्बुधः ॥ १ ॥ विशाखाकृत्तिकावेधो भरणीमित्रदेवयोः ॥ धनिष्ठा सार्पयो - वैध मघाश्रवणयोस्तथा ॥ २ ॥ शुभाशुभग्रहैर्विद्धं भं विवाहे विवर्ज - येत् ॥ द्वयादिविद्धं महादुष्टं राहुविद्धं तथैव च ॥ ३ ॥ इति पंचशलाका
चक्रम् ॥
अथ पंचशलाका । तिर्यगूर्ध्वगताः पंचेति ॥ १ ॥ २ ॥ ३ ॥ इति पंचशलाका॥
६ रा. मृ. आ. पु. पु.
o &
लं.
स्वा
॥ पंचशलाकाचक्रम् ॥
A. पू. उ. ह. चि. स्वा
www.umaragyanbhandar.com