________________
(११०)
नरपतिजयचर्याप्रथमाष्टत्रिपंचकम्॥ऋक्षं द्वाविंशकं चात्र कालरूपं न संशयः॥५॥ दिनभाइ त्रयं शैलात्रितयं च चतुर्दशात् ॥ चंद्रकालानले काल एकविंशतितस्त्रये ॥ ६ ॥ लाभालाभं सुखं दुःख जयं चैव पराजयः॥चंद्रकालानले चक्रे ज्ञानं संशयवर्जितम् ॥७॥ चंद्राष्टके जयो लाभो मध्यसूर्याष्टके मतः ॥ राहृष्टके भवेत्याधिर्मृत्युः केतुचतुष्टये ॥ ८॥ इति चंद्रकालानलम् ॥
अथ चंद्रकालानलचक्रम् । चंद्रकालानलोत ॥१॥ पूर्वत्रिशूलमध्यस्थेति ॥२॥३॥ त्रिशूलेषु भवेन्मृत्युरिति ॥४॥वर्जनीयमिति ॥५॥दिनभादिति ॥६॥ मध्यभिन्नानीतिापूर्वपश्चाद्याम्योत्तररेखाभ्यां चंद्रस्य मध्यं भिन्नं भवतिाबाह्यमध्यनक्षत्रालखनार्थत्वात् मध्यायुग्म इति । पूर्वत्रिशूलमध्यात् युग्मे शृंगयुग्मे नक्षत्रद्वयम् २तदधो बाह्यम् एकम् १ तदधश्चंद्रोदरे एकम् १ पुनर्दक्षिणरेखासपिमध्ये एकनक्षत्रं देयम् । तदुपरि बाह्ये चंद्रपरिधावकम् । एवं त्रिशूलत्रय एकैकम् एवं क्रमेण बहिर्मध्ये ततो मध्ये बाह्ये शूलत्रये क्रमादिति चक्रोद्धारः । इति चंद्रकालानलम ॥ ७ ॥ ८ ॥
अथ घोरकालानलम् ॥ शलाकासप्तकं चक्रं लिखित्वा चंद्रभादितः॥ ॥ घोरकालानलचक्रम् ॥ त्रिषुत्रिषु चऋक्षेषु नव सूर्यादयोग्रहाः स् चं ॥१॥ यदंगे नामनक्षत्रं दिनऋक्षादि रोम आ पु पु श्ले म में जायते॥फलं तस्य प्रवक्ष्यामि एकैकस्य यथाक्रमम् ॥२॥ भानुना शोकसंतापौ शशांकः क्षेमलाभदः ॥राज भूसुतो मृत्युमाधत्ते बुधे प्रज्ञा प्रजायते
धश्रअ उ पू मू ज्ये ॥३॥ जीवे लाभः शुभं शुके सूर्यपुत्रे महद्भयम् ॥ राहुणा घातपातं च के
Aai
तौ मृत्युन संशयः॥ ४॥ यात्राजन्मविवाहेषु संग्रामे विग्रहेपि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com