________________
(३)
नरपतिजयचर्या -
यंत्राण्यनेकानि कूटयुद्धानि यानि च ॥ तंत्रयुक्तिं च विज्ञाय विज्ञानं वडवानले ॥ ९ ॥ एतेषां सर्वशास्त्राणां दृष्टसारोहमात्मना ॥ सारोद्धारं करिष्यामि सर्वसत्त्वानुकंपया ॥ १० ॥
अव्यक्तमिति । अव्यक्तं करचरणादिसितकृष्णादिराहतं शांतं निर्गुणं योगिनां सनकादीनां नितांतं प्रियम् । सर्वानंदस्वरूपम् । एवं सर्वगं सर्वव्यापि यद्ब्रह्म तस्मै नमः ॥१॥पुनः सरस्वतीं नमस्करोति विविधविबुधवंद्यामिति । विविधा ये विबुधा देवास्तैर्वैद्यां भारतीं सरस्वतीं प्रचुरचतुरभावं जनेभ्यो दातुकामां वंद्यमानां नरपतिरिति लोके ख्यातनामा कविर्नरपतिजयचर्यानामकमेतच्छास्त्रं करोति ॥ २ ॥ अथ नरपतिकवेदेंशकुलव्याख्यापनं करोमि " विद्यालये मालवसंज्ञदेशे धारापुरीरम्यनिवासवासी ॥ नानागमज्ञो नृपलोकपूज्यो बुधः प्रसिद्धो नरदेवनामा || स्वरबलफलवेत्ता देहतत्त्वेज्वभिज्ञो विदितशकुनशास्त्र स्तंत्रमंत्रप्रवीणः ॥ कलितगणितसारासारचूडामणिज्ञो नरपतिरिति नाम्ना तस्य पुत्रो बभूव ॥ ज्ञाने यः सर्वज्ञो नृपगणपूज्यः सरस्वतीसिद्धिः ॥ तेन कृतं शास्त्रमिदं प्रचुरगुणं दोषरहितं च ॥ यो वेत्ति शास्त्रमेतद्गुरुमुखकथितं सद्युक्तिसिद्धं च ॥ वसतेि विशदा समग्रा करकमले तस्य विजयश्रीः ॥ जित्वा रिपुनृपलक्ष्मी ददातिं निजभूपतेर्न संदेहः ॥ एतच्छास्त्रज्ञबुधश्चतुर्विधे चैव संग्रामे ॥ श्रीमत्यासौवल्लिनगरे ख्याते श्री अजयपालनृपराज्ये ॥ श्रीपतिनरपतिकविना रचितमिदं तत्रसंस्थेन ॥ गौरांगी नवयौवनां शशिमुखीं तांबूलगर्भाननां मुक्ता मंडनशुभ्रमाल्यवसनां श्रीखंडचचकिताम् ॥ दृष्ट्वा कामपि कामिनीं स्वयमिमां ब्राह्मीं पुरो भावयेदंतश्चिन्तयतो जनस्य मनसि त्रैलोक्यमुन्मीलिनीम् ॥” इति नरपतिचर्यास्वरोदये कविप्रशंसा ॥ अथ ग्रंथकृद्ग्रंथकरणे स्वसामर्थ्यप्रकटनं ग्रंथाध्ययनमाह ॥ श्रुत्वादाविति स्पष्टार्थः ॥ ६ ॥ ७ ॥ ८ ॥ ९ ॥ १० ॥ पत्त्यश्वगजभूपालैः संपूर्ण यदि वाहिनी ॥ तथापि भंगमायाति नृपो हीनस्वरोदयी ॥ ११ ॥ तावत्तरंति ते धीरा दोर्भ्यामाहवसागरम् ॥ यावत्पतंति नो चक्रे स्वरास्ते वडवानले ॥ १२ ॥ कथंचिद्विजयी युद्धे स्वरज्ञेन विना नृपः ॥ घूणवर्णोपमं तत्त यथांधचटकग्रहः ॥ १३ ॥ यस्यैकोपि गृहे नास्ति स्वरशास्त्रस्य पारगः ॥ रंभास्तंभोपमं राज्यं निश्चितं तस्य भूपतेः ॥ १४ ॥ स्वरशास्त्रे सदाभ्यासी सत्यवादी जितेंद्रियः ॥ तस्यादेशस्य यः कर्ता जयश्रीस्तं नृपं भजेत् ॥ १५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
·
www.umaragyanbhandar.com