________________
सुधा टीका स्था०४ उ०३ सू० ५ पुनरपि पुरुषविशेषनिरूपणम्
२५
त्यक्ते भक्तपाने येन स तथा त्यक्त भक्तपान इत्यर्थः, अत्रापि क्तान्तस्य परमयोगः | तथा - पादपोपगतः - पादपो - वृक्षः स इव निर्व्यापारतया उपगतः - पादपोपगमननामकानशन विशेषं प्रतिपन्नः, तथा कालं - मरणकालम् - अनवकाङ्क्षन् - अनभिलपन्, विहरति - सर्वतो निवृत्तस्तिष्ठतीति भावः तत्रापि च तस्य एक आश्वासः प्रज्ञप्तः ४ । ( ० ४ ) ।
"
पुनः पुरुषविशेष निरूपयितुमाह
मूलम् - चत्तारि पुरिसजाया पण्णत्ता, तं जहा- उदिओदिए णाममेगे १, उदित्थमिए णाममेगे २, अत्थमिओदिए णाम. मेगे ३, अत्थमित्थमिए णाममेगे ४ । भरहे राया चाउरंतचक्कट्टी of उदिओदिए १, बंभदत्ते णं राया चाउरंतचक्कत्रही उदित्थमिए २ हरिएसवले णाममणगारेणं अत्थमिओदिए काले णं सोयरिये अत्थमिअत्थभिए । । सू० ५ ।
"
३,
छाया - चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - उदितोदितो नामेकः १, उदितास्तमितो नामैकः २, अस्तमितोदितो नामैकः ३, अस्तमितास्तमितो नामैक: ४ : भरतो राजा चातुरन्तचक्रवर्ती खलु उदितोदितः १ ब्रह्मदत्तः खलु तथा - भक्त पानका प्रत्याख्यान करता है, एवं मरणाशंसा रहित हो कर पादपोपगमन नामक अनशन विशेष को सर्वतोभाव से धारता है वह श्रमणोपासकका चौथा आवास विश्राम स्थान है || सू०४ ॥
(6
पुनः पुरुष विशेषका निरूपण
" चत्तारि पुरिसजाया " इत्यादि - ५
सूत्रार्थ - चार पुरुषजात कहे गये हैं, जैसे- प्रथम उदितोदित १ उदितास्तमित-- २ अनमिनोदिन - ३ और अस्तमितास्तमित-- ४ ।
ત્યાગ પૂર્વક મરણની આકાંક્ષાથી રહિત બનીને પાઇપેાપગમન નામના સંચારાનું સર્વાંતા ભાવ પૂર્વક આરાધન કરવું, તે શ્રમણેાપાસકનું ચેાથુ વિશ્રામસ્થાન છે સૂ કા પુરુષ વિશેષનું સૂત્રકાર નિરૂપણ કરે છે—
' चत्तारि पुरिसजाया " हत्याहि - ( सू. 4 ) 'सूत्रार्थ-यार प्रारना पुरुष ह्या छे - (१) અસ્તુમિતાદિત અને (૪) અસ્તમિતાસ્તમિત
३०-४
हिताहित, (२) हितास्तभित, (3)