________________
सुदशिनो टीका ० १ सू० १ मात्ररसयालक्षणनिरूपणम् वद्वार च सपरद्वार च । प्रथमस्य सलु भदन्त ! द्वारस्य अमणेन मगरता महासोरेण पानसमाप्तेन कति अध्ययनानि प्रज्ञप्तानि ? । जम्यू' ! प्रथमस्य खलु द्वारस्य अमणेन भगवता महानोरण यारत्सम्माप्तेन पञ्च-अध्ययनानि मज्ञप्तानि । द्वितीयस्य ग्वल भदन्त !० एवमेन । एतेपा बलु भदन्त ! अ ययनानाम् आत्रसपराणा अमणेन भगरता महावीरेण यापत्सम्माप्तेन कोऽर्थः प्रज्ञप्तः । ततः खलु आर्य मुधर्मा परिर' जम्चूनाम्ना अनगारेण एवमुक्तः सन् जम्चूमनगारमेरमनादी-- 'जत्रु इणमो' इत्यादि।
मूलम्-"जबू इणमा अण्हय संवर,-विणिच्छिय पवयणस्सणिस्सद। वोच्छासि निच्छयत्य सुभासियस्थ महेसीहि ॥सू०१॥ ___ टीका-'हे जबू!' इत्यामन्त्रणेन जम्बू सामिन प्रति सुधर्मासामी पाह--- "हे जगू! इणमो' इदम्-अनुपद वक्ष्यमाण मन्नधाारणगाव 'चोच्छामि दूसरा सवर द्वार है । हे भदन्त ! प्रथम द्वार के अमण भगवान महावीर ने कि जो यावत सिद्रिगति नामक स्थान को प्राप्त कर चुके ह कितने अध्ययन प्ररूपित किये है ? इस प्रसार जम्मामी के पूछने पर श्रीसुध स्विामी ने उनसे कहा-हे जबू! यावत् सिद्धिगति नामक स्थानको प्राप्त हुए श्रमण भगवान् महावीरने प्रथम हारके पाच अध्ययन प्ररूपित किये हैं।
प्रश्न-ठितीय बार के हे भदत ! कितने अध्ययन प्ररूपित किये हैं।
उत्तर-जबू! इतने ही अपन द्वितीय द्वार के प्ररूपित किये हैं। जबूस्वामी ने पुन: सुधर्मास्वामी से पूछा कि-हे भदन्त ! इन आस्रव एव सवर सधी अध्ययनों का अर्थ यावत् सिद्धिगति नामक स्थानों को प्राप्त हुए श्रमण भगवान महावीर ने कैमा प्ररूपित किया है ? इस प्रकार अनगार जत्रू स्वामी से पूछे गरे स्थविर आयें सुधर्माने उन जत्रू अनगार આસવ દ્વાર છે અને બીજી અવર દ્વાર છે “હે ભદન્ત સિદ્ધિગતિને પ્રાપ્ત કરેલ રમણ ભગવાન મહાવીરે કેટલા અધ્યયન પ્રરૂપિત કર્યા છે?” આ પ્રમાણે જબૂમી વડે પૂછવામાં આવતા સુધર્માસ્વામીએ તેમને કહ્યું- હે જબૂ! સિદ્ધિગતિ નામના સ્થાનને પામેલ શ્રમણ ભગવાન મહાવીરે પ્રથમ કારના પાચ અધ્યયન પ્રરૂપિત કર્યા છે ”
પ્રશ્ન–“બીજા દ્વારા કેટલા અધ્યયન પ્રરૂપિત કર્યા છે?
ઉત્તર–“એટલા જ અધ્યયન બીજા દ્વારા પણ પ્રરૂપિત કર્યા છે જબૂસ્વામીએ ફરીથી સુધર્માસ્વામીને પૂછ્યું કે-હે ભદન્ત! મિદ્ધિગતિ નામના રથાન પામેલ શ્રમણ ભગવાન મહાવીરે તે આવે અને સવર સ બ ધી અભ્યયને અર્થ કે પ્રરૂપિત કર્યો છે? આ પ્રમાણે અણુગાર જ બુસ્વામી