Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे नयश्च व्यवहारनयस्य गौडः फाणितगुडः, नैश्चयिकनयस्य पञ्चवर्णः द्विगन्धः पञ्चरसः अष्टस्पर्शः प्रज्ञप्तः। भ्रमरः खलु भदन्त ! कतिवर्णः पृच्छा गौतम ! अत्र खलु द्वौ नयौ भवतः तद्यथा निश्चयनयश्च व्यवहारनयश्च कृष्णो भ्रमरः निश्चयनयस्य पञ्चवर्णों यावदष्टपर्शः प्रज्ञप्तः। शुकपिच्छः खलु भदन्त ! कतिवर्ण:० एवमेव नवरं व्यवहारनयस्य नीलः शुकपिच्छः, नैश्चयिकनयस्य पञ्चवर्णः शेष तदेव । एवमेतेन अभिलापेन लोहिता मंनिष्ठिका पीता, हरिद्रा, शुक्ला, शंखः, सुरभिगन्धः कोष्ठः, दुरभिगन्धं मृतकशरीरम् तिक्तो निम्बः, कटुका सुण्ठी कषायः कपित्थः आम्रा आम्लाः मधुरः खण्डः कर्कशो वन्त्रः, मृदुकं नवनीतम्, गुरुकम् अयः, लघुकं पत्रम् , शीतो हिमः, उष्णोऽग्निकायः, स्निग्ध तैलम् । क्षारः खलु भदन्त ! पृच्छा गौतम ! अत्र द्वौ नयौ भवतः तद्यथा निश्चय नयश्व व्यवहारनयश्च व्यवहारनयस्य रूक्षः क्षारः नैनश्चयिकनयस्य पञ्चवर्णाः यावदष्टस्पर्शाः प्रज्ञप्ताः ॥सू० १॥ ____टीका--'फाणियगुडे णं भंते !' फाणितगुडः खलु भदन्त ! फाणितेति देशीशब्दः तदर्थश्च द्रवत्व तथा च द्रवत्वगुणवान् गुडः फालितगुडः स च 'कइवन्ने कतिवर्ण:-कतिवर्णवान् तथा 'कइरसे' कतिरसः कियन्तो रसास्तत्र वर्तन्ते
छट्ठा उद्देशेका प्रारम्भ पंचम उद्देशक में सचेतन असुरकुमारों में अनेक अनेक स्वभापता कही गई है। अब इस छठे उद्देशक में सचेतन और अचेतन जो गुड आदिक हैं उनमें स्वभावता कही जाती है इसी संबंध को लेकर इस छठे उद्देशक को प्रारम्भ किया जा रहा है इसका सर्व प्रथम सूत्र 'फाणियगुडे गं' इत्यादि है! 'फाणियगुडे णं भंते ! कहवण्णे कइगंधे कहरसे कहफाले पन्नत्ते' इत्यादि।
टीकार्थ-इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है कि 'फाणिय गुडे णं भंते ! कतिवन्ने' फाणित यह देशीयशब्द है इसका अर्थ द्रवता
४ देशाने पालપાંચમાં ઉદ્દેશામાં સચેતન અસુરકુમાર દેશમાં અનેક-અનેક સવભાવ પણ કહ્યું છે. હવે આ છઠ્ઠા ઉદ્દેશામાં સચેતન અને અચેતન જે ગેળ વિગેરે છે, તેમાં અનેક સ્વભાવપણું કહેવામાં આવશે. તે સંબંધથી આ છ ઉદેશાને પ્રારંભ કરવામાં આવે છે. તેનું પહેલું સૂત્ર આ પ્રમાણે છે.
"फाणियगुडेणं भंते ! कइवण्णे, कइ गंधे, कइरसे, कइफासे' त्यहि
साथ-41 सूत्रथा गीतम स्वामी प्रसुन मे पूछ्युं छे ४-“फाणिय गुडेणं भंते ! कइवन्ने" "शित ३०५ ०५४ छे. मने तनमय पता
શ્રી ભગવતી સૂત્ર : ૧૩