Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध १ लोकसार अ. ५ उ. १
यश्च प्राप्तसम्यक्त्वः संसारसागरतीरवती स किं निश्चिनोति? इति दर्शयितुमाह -'से पासइ' इत्यादि।
मूलम्-से पासइ फुसियमिव कुसग्गे पणुन्नं निवइयं वाएरियं, एवं बालस्स जीवियं मंदस्त अवियाणओ, कूराइं कम्माइं बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेइ, मोहेण गम्भं मरणाइ एइ, एत्थ मोहे पुणो पुणो ॥सू०२॥ ___ छाया-स पश्यति पृषदिव कुशाग्रे प्रणुन्नं निपतितं वातेरितम् , एवं बालस्य जीवितं मन्दस्याविजानतः, क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति, मोहेन गर्भ मरणाचेति, अत्र मोहे पुनः पुनः ॥ सू० २॥
टीका-'स पश्यति' इत्यादि। सः सम्यक्त्वमहिम्ना परिज्ञातसंसारासारोऽपनीतमिथ्यात्वजवनिकः प्रणुन्नं सन्ततपूर्वापरपुद्गलोपचयात् मेरितं वातेरितं-वातेन= वायुना ईरितं कम्पितं सत् कुशाग्रे-दर्भाग्रे निपतितं नि-नियतमधिकं वा पतितं पृषदिव-बिन्दुं यथा पश्यति, तस्यातिस्तोकसमयमात्रस्थितिकत्वात्, एवं-तथैव
जिस जीवको सम्यक्त्व प्राप्त हो चुका है ऐसा जीव नियम से इस संसाररूपी सागरके तीरवर्ती ही माना गया है। इसकी विचारधारा कैसी होती है ? इस विषयको प्रकट करनेके लिये सूत्रकार सूत्र कहते हैं'से पासइ' इत्यादि।
मिथ्यात्वरूपी जवनिका (पड़दा )के अभाव से प्राप्त हुए सम्यक्त्व के प्रभावसे जिसने संसारकी असारता अच्छी तरहसे जान ली है ऐसा वह सम्यग्दृष्टि जीव अज्ञानी प्राणीके जीवन को दर्भ की अनीपर पड़ी हुई ओसकी बिन्दुके समान जानता है । जिस प्रकार दर्भ की अनीपर ठहरी ओसकी बिन्दु अति चञ्चल होती है, जरा सा भी पवन का झोंका
જે જીવને સમ્યક્ત્વ પ્રાપ્ત થઈ ચુકેલ છે તે જીવને નિયમથી આ સંસારરૂપી સાગરને તીરવત માનવામાં આવેલ છે, તેની વિચારધારા કેવી હોય છે से विषयने प्रगट ४२१॥ भाटे सूत्रा२ ४ छ-" से पासइ" इत्यादि
મિથ્યાત્વરૂપી જવનિકા (પડદા) ના અભાવથી પ્રાપ્ત થયેલ સમ્યક્ત્વના પ્રભાવથી જેણે સંસારની અસારતા સારી રીતે જાણેલી છે, એવા તે સમ્યગ્દષ્ટિ જીવ અજ્ઞાની પ્રાણીના જીવનને દર્ભની અણી ઉપર પડેલા ઝાકળના બિંદુ સમાન માને છે. જે પ્રકારે દર્ભની અણી ઉપર પડેલા ઝાકળના બિંદુ અતિ ચંચળ હોય છે,
श्री. मायाग सूत्र : 3