Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
। अथाष्टमाध्ययनस्य सप्तम उद्देशः । अभिहितः षष्ठ उद्देशः, साम्प्रतं सप्तम आरभ्यते । अस्य पूर्वो देशेन सहायं सम्बन्धः-पूर्वत्रैकत्वभावनामावितान्तःकरणस्य धृति-संहननयुक्तस्येङ्गितमरणं वर्णितम् । अत्र चैकत्वभावना प्रतिमाभिः सम्पादनीयेत्येकत्वभावनामेव कथयिला विशिष्टतरसंहननोपेतस्य पादपोपगमनमपि विधेयमिति प्रतिपादनीयम् । तत्र प्रथमं प्रतिमाप्रतिपन्नस्याभिग्रहविशेषेणावस्थां वर्णयति-'जे भिक्खू' इत्यादि ।
मूलम्-जे भिक्खू अचेले परिवुसिए, तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं तणफासं अहियासित्तए, सीयफासं अहियासित्तए, तेउफासं अहियासित्तए, दंस-मसगफासं अहियासित्तए, एगयरे अन्नतरे विरूवरूवे फासे अहियासित्तए, हिरिपडिच्छायणं चऽहं नो संचाएमि अहियासित्तए, एवं से कप्पइ कडिबंधणं धारित्तए ॥ सू० १ ॥
॥आठवें अध्ययनका सातवां उद्देश ॥ छट्ठा उद्देश कहा जा चुका है। अब सप्तम उद्देश प्रारंभ होता है। इसका पूर्व उद्देश के साथ यह संबंध है-पूर्व उद्देशमें एकत्वकी भावनासे भावित अन्तःकरणवाले, एवं धृति-संहननसे युक्त साधुके इंगित मरणका वर्णन किया है। इस उद्देशमें प्रतिमाओं द्वारा वह एकत्व भावना संपादनीय है, अतः एकत्वभावनाका ही कथन करके विशिष्टतर संहननसे युक्त उस साधुको पादपोपगमन संथारा भी विधेय है, यह प्रतिपादित होगा। इसमें सर्व प्रथम सूत्रकार प्रतिमाप्रतिपन्न साधुकी अभिग्रहविशेषसे अवस्थाका वर्णन करते हैं-“से भिक्खू" इत्यादि।
આઠમા અધ્યયનને સાતમો ઉદ્દેશ છઠ્ઠો ઉદ્દેશ કહેવાઈ ગયેલ છે. હવે સાતમાં ઉદ્દેશને પ્રારંભ થાય છે. અને પૂર્વ ઉદ્દેશની સાથે આ સંબંધ છે-પૂર્વ ઉદ્દેશમાં એકત્વની ભાવનાથી ભાવિત અન્તઃકરણવાળા, અને ધતિ સંહનનથી યુકત સાધુના ગિત મરણનું વર્ણન કરેલ છે. આ ઉદ્દેશમાં પ્રતિમાઓ દ્વારા તે એકત્વભાવના સંપાદનીય છેઆ રીતે એકત્વભાવનાનું જ કથન કરીને વિશિષ્ટતર (દઢ) સંહનનથી યુકત એ સાધુને પાદપપગમન સંથારે પણ વિધેય છે, આ પ્રતિપાદિત થશે.
આમાં સર્વ પ્રથમ સૂત્રકાર પ્રતિમાપ્રતિપન્ન સાધુની અભિગ્રહવિશેષ भवस्थानु पान ४२ छ—“ से भिक्खू" त्याल.
श्री. मायाग सूत्र : 3