Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ उपधान० अ. ९ उ. १
गृहं यत्र नास्तीत्यशरणः=संयमस्तस्मै, संयमाराधनार्थम् एतानि = अनुकूल-प्रतिकुलानि परीषहोपसर्गरूपाणि उदाराणि= अन्यजनैदुःसहानि गच्छति = अतिक्रामति, परीषोपसँगैः प्रतिबद्धो न भवतीति भावः ॥ १० ॥
तेन भगवता दीक्षाग्रहणात् पूर्वं साधिकवर्षद्वयतः शीतजलं परिवर्जितमित्याह-' अविसाहिए' इत्यादि ।
मूलम् - अवि साहिए दुवासे, सीतोदं अभोच्चा णिक्खते ।
,
५४९
एगत्तगए पिहियच्चे से अहिन्नायदंसणे संते ॥११॥ छाया -- अपि साधिके द्वे वर्षे शीतोदकम् अभुक्त्वा निष्क्रान्तः । एकत्वगतः पिहिताचः स अभिज्ञातदर्शनः शान्तः ॥ ११ ॥ टीका --अपि च स भगवान् साधिके द्वे वर्षे शीतोदकम् = सचित्तजलम्, अभुक्त्या=अपीत्वा, एकत्वगतः = एकत्वभावनामाश्रितः - ' अहमेक एवासहायोऽस्मि नास्ति मम कचिदात्मकल्याणार्थं द्वितीयः सहायः अपि च नास्ति केनाऽपि सह
,
ही रहे, अर्थात् उनकी ओर भगवान्ने रागसहित दृष्टि भी नहीं रखी। ज्ञातपुत्र भगवान अशरण रहे-संयमकी आराधना के लिये अन्यजनोंका शरण नहीं लिया, एवं दुःसह प्रतिकूल और अनुकूल परीषहोंके आने पर भी अडोल रहे ॥ १० ॥
भगवानने दीक्षाग्रहण करनेके पहिले कुछ अधिक दो वर्षोंसे शीत जल - सचित्त पानीका त्याग कर दिया था, इस बातको सूत्रकार प्रदर्शित करते हैं-' अघि साहिए ' इत्यादि ।
भगवान् ने कुछ अधिक दो वर्षों से सचित्तजलका त्याग करदिया था, अर्थात् - सचित्तजल नहीं पिया। इस एकत्व भावनासे कि- ' मैं एक हूं और असहाय हूं-आत्मकल्याणके मार्गमें आगे आनेवाले मेरे लिये જ રહ્યા, અર્થાત્ ભગવાનની તેમના તરફ રાગરહિતજ દૃષ્ટિ રહી. જ્ઞાતપુત્ર ભગવાન અશરણુંજ રહ્યા–સંયમની આરાધના માટે બીજાનુ શરણુ ન લીધું, અને ગમે તેવા પ્રતિકૂળ કે અનુકૂળ પરિષદ્ધો-દુઃસહ દુઃખ આવવા છતાં પણ અડાલ રહ્યા. (૧૦)
ભગવાને દીક્ષા લીધા પહેલાં બે વર્ષથી પણ વધારે સમયથી ઠંડા પાણીને त्याग उरी द्वीर्घेलो, आ बात सूत्रभर अहर्शित उरे छे - ' अवि साहिए ' त्याहि.
શ્રી આચારાંગ સૂત્ર : ૩
ભગવાને બે વર્ષથી પણ વધારે સમયથી ઠંડા પાણીના ત્યાગ કરી દીધેલા -अर्थात्-डु (अर्थ) पाणी योधेस नही. या भेत्व-भावनाथी -" हुं मेड धुं અને અસહાય છું, આત્મકલ્યાણના માર્ગમાં આગળ જવાવાળા મારા માટે