Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ उपधान० अ. ९ उ. ३
स केन प्रकारेण ग्रामकण्टककृतपरीपहोपसर्गान् सहते ? इति सदृष्टान्तमाह'नागो' इत्यादि। मूलम्-नागो संगामससेि वा, पारए तत्थ से महावीरे ।
एवं पि तत्थ लाढहिं, अलद्धपुवो वि एगया गामो॥८॥ छाया--नागः संग्रामशीर्षे इव पारगः तत्र स महावीरः।
एवमपि तत्र लाढेषु अलब्धपूर्वोऽप्येकदा ग्रामः ॥ ८ ॥ टीका--संग्रामशीर्ष-युद्धक्षेत्रे नाग इव-हस्तीव तत्र-तेषु लाटेषु महावीरः पारगः पारगामी अभूत् । यथा-हस्ती युद्धभूमौ शत्रुसेनां विजित्य तत्पारगामी भवति, तथा स महावीरः भगवान् अपि लाढेषु परीषहोपसर्गानीकं विजित्य तत्पारगामी अभूत्। किञ्च-एवमपि तत्र तेषु लाढेषु ग्रामाणामतिदूरवर्तित्वाद एकदा एकस्मिन् काले कदाचिद् भगवता ग्रामः लोकानां वासस्थानम् अलब्धपूर्वः पूर्व न लब्धः, तेनारण्यमार्गे गच्छतो भगवतः समीपमागत्यानार्यलोकाः परीषहोपसर्ग चक्रुः। एतच्चानुपदमेव वक्ष्यते ॥८॥
दृष्टान्तद्वारा सूत्रकार इसी बातकी पुष्टि करते हैं-'नागो' इत्यादि।
जिस प्रकार युद्धक्षेत्रमें गजराज शत्रुसेनाको परास्त कर उससे पार हो जाता है, ठीक इसी प्रकार वे महावीर प्रभु भी लाढदेशमें उपसर्गरूपी सेनाको जीतकर उससे पार हुए। एक समयकी बात है कि जब भगवान विहार करते२ एक ऐसे ग्राममें आ रहे थे जो छोडे हुए ग्रामसे बहुत दूर था, तथा जिसमें वे पहिले कभी नहीं आये थे, उस समय जंगली मार्गसे आते हुए उनके पास बहुतसे अनार्यजन आये और अनेक प्रकार के परीषह और उपसर्ग करने लगे ॥८॥
दृष्टान्तद्वारा सूत्र.२ मे ४ वातनी पुष्टि ४२ छ–'नागो' त्यादि.
જે રીતે યુદ્ધક્ષેત્રમાં જેમ ગજરાજ શત્રુસેનાને પરાસ્ત કરી એની આરપાર નીકળી જાય છે. બરાબર એ જ રીતે મહાવીર પ્રભુ પણ લાઢ દેશમાં પરિષહ અને ઉપસર્ગરૂપ સેનાને જીતી એનાથી પાર થયા. એક સમયની વાત છે કે જ્યારે ભગવાન વિહાર કરતાં કરતાં એક એવા ગામમાં જઈ રહ્યા હતા કે જે છોડેલા ગામથી ઘણું દૂર હતું અને જ્યાં અગાઉ કદી પણ ગયા ન હતા. એ વખતે જંગલના માર્ગથી જતાં ઘણા અનાર્ય લેકે તેમની પાસે આવ્યા, અને એમના ઉપર અનેક પ્રકારના પરિષહ અને ઉપસર્ગ કરવા લાગ્યા. (૮)
श्री. मायाग सूत्र : 3