Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ उपधान0 अ. ९ उ. ३
___५८९ मूलम् हयपुवो तत्थ दंडेण, अदुवा मुहिणा अदु कुंतफलेण ।
अदुलेलुणा कवालेण, हंता हंता बहवे कंदिसु ॥१०॥ छाया--हतपूर्वस्तत्र दण्डेन, अथवा मुष्टिना अथवा कुन्तफलेन। ___ अथ लेष्टुना कपालेन, हवा हत्वा बहवः चक्रन्दुः ॥ १० ॥
टीका--तत्र-ग्रामाद् बहिः स भगवान् हतपूर्व-पूर्व दण्डादिभिस्ताडित आसीत् , तथापि दण्डेन अथवा-मुष्टिना, अथवा-कुन्तफलेन-भल्लेन, अथवालेष्टुना-मृत्खण्डेन, कपालेन-घटखपरादिना हत्या हत्वा बहवः-अनार्याः, चक्रन्दुः= 'पश्यत पश्यत कीदृशोऽयं मुण्डितः' इति कल-कल-शब्दं चक्रः॥ १० ॥
किञ्च-' मंसाणि' इत्यादि। मूलम्-मसाणि छिन्नपुवाणि, उहभिया एगया कायं ।
परीसहाइं लंचिंसु, अदुवा पांसुणा उवकारिंसु ॥११॥ छाया-मांसानि छिन्नपूर्वाणि अबष्टभ्य एकदा कायम् । ___परीपहा अलुचिषुः, अथवा पांसुना उपाकिरन् ॥११॥
टीका--तत्र भगवतः शरीरे मांसानि छिन्नपूर्वाणि-पूर्व छिन्नानि आसन् तथापि एकदा-कदाचित् कायं भगवत शरीरम् अवष्टभ्य=आक्रम्य परीषहाः=
प्रभु जब ठहरनेके लिये उस गांवके पास आ पहुँचे तब एक तो उन अनार्यों ने उन्हें गांवकी बाहर ही पहिले दण्ड मुष्टि आदिसे खूब मनमाना प्रहार किया। दण्डेसे, कुन्तफल-भालेसे, मिट्टीके ढेलोंसे, खपरियोंसे प्रहार कर जब वे शांत हुए तो फिर वे चिल्ला-चिल्लाकर कहने लगे कि-अरे भाईयो! देखो देखो यह मुण्डितकैसा व्यक्ति है १।१०॥
फिर भी-'मंसाणि' इत्यादि।
उन अनार्य लोगोंने भगवानके शरीरको पहिले ही अनेक प्रकारसे क्षत-विक्षत कर दिया था, और उन्होंने मांसपिंड भी कहीं२ से काट
પ્રભુ જ્યારે રોકાવા માટે એ ગામની પાસે પહોંચ્યા ત્યારે એક તો એ અનાર્યોએ તેમને ગામની બહાર જ દંડ, મુષ્ટિ વગેરેથી માર મારેલ. દંડથી ભાલાથી માટીના ઢેફાથી કે ઠીકરાથી માર મારી શાન્ત થયા તો ફરી તે રડે પાડી પાડીને કહેવા લાગ્યા કે અરે ભાઈઓ! જુઓ આ મુંડિત કેવી વ્યક્તિ છે. (૧)
१२.--' मंसाणि' त्या
એ અનાર્ય લેકેએ ભગવાનના શરીરને પહેલેથી જ લાકડીઓ તથા હાથ વડે માર મારી ચીરા ઉજરડાવાળું બનાવી દેવા ઉપરાંત કઈ કઈ
શ્રી આચારાંગ સૂત્ર : ૩