Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 665
________________ श्रुतस्कन्ध. १ उपधान अ. ९. उ.. किञ्च-'णच्चा णं' इत्यादि। मूलम्-णच्चा णं से महावीरे, नो वि य पावगं सयमकासी । अन्नहिं वा ण कारित्था, कीरंतंपि नाणुजाणित्था ॥८॥ छाया--ज्ञात्वा खलु स महावीरः नापि च पापकं स्वयमकार्षीत् । अन्यैर्वा नाकारयत् , कुर्वन्तमपि नान्वज्ञासीत् ॥ ८॥ टीका-अपि च-समहावीरः ज्ञात्वा हेयोपादेयमवबुध्य पापकं कर्म-हिंसादिरूपं न स्वयमकार्षीत् , अन्यैर्वा तत्पापकं कर्म नाकारयत् । कुर्वन्तं पापकर्म समाचरन्तमन्यमपि नान्वज्ञासीत् नान्वमोदयत् ॥ ८॥ अथ भगवतो प्रासैषणाविधिमाह-'गामं पविस्स' इत्यादि । मूलम्-गामं पविस्त नगरं वा, घासमेसे कडं परट्टाए । सुविसुद्धमेसिया भगवं, आयतजोगयाए सेवित्था ॥९॥ छाया-ग्रामं प्रविश्य नगरं वा ग्रासमेषयति कृतं परार्थाय । सुविशुद्धमेषयित्वा भगवान् आयतयोगतयाऽसेविष्ट ॥९॥ टीका--भगवान् ग्रामं नगरं वा प्रविश्य ग्रासमन्वेषयतिस्म । कीदृशं ग्रासमित्याकाङ्क्षायामाह-'कडं परट्ठाए' इत्यादि । परार्थाय कृतम्-उद्गमदोषरहितं, और भी-'नच्चा णं' इत्यादि। हेय और उपादेय तत्त्वके ज्ञाता भगवान् महावीरने कभी भी न स्वयं पापकर्म किया, न किसीसे कराया और न पापकर्म करते हुएका अनुमोदन किया ॥८॥ अब भगवान् की ग्रास-एषणाविधिको कहते हैं-'गामं पविस्स' इत्यादि। ईर्यासमितिपूर्वक विहार करनेवाले प्रभु महावीरने ग्राम अथवा नगरमें प्रवेश कर उद्गम और उत्पादनाके दोषोंसे रहित शुद्ध आहार श-'नच्चा णत्याह હેય અને ઉપાદેય તત્ત્વના જ્ઞાતા ભગવાન મહાવીરે કદિ પણ પોતે પાપકર્મ કર્યા નથી, અને બીજા પાસે કરાવ્યા પણ નથી, તેમજ પાપકર્મ કરવાવાળાનું અન. भाहन ५६ थुनथी. (८) डवे भगवाननी आस-मेषााविधिन छ-'गामं पविस्स' प्रत्याहि. ગામ અગર નગરમાં પ્રવેશ કરી ઉગમ અને ઉત્પાદનના દોષોથી રહિત શુદ્ધ આહારની ગવેષણ કરી. ગષણા કરી બાદમાં જ્ઞાનચતુષ્ટયથી મન વચન श्री. मायाग सूत्र : 3

Loading...

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719