Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 664
________________ आचाराणसूत्रे छाया--अपि साधिको द्वौ मासौ षडपि मासान् अथवा विजहार। रात्रोपरात्रमप्रतिज्ञः, अन्नं ग्लानमेकदा भुङ्क्ते ॥ ६ ॥ टीका--अपि च-साधिकौ द्वौ मासौ सार्धमासद्वयम्। अथवा षण्मासान् अपि पानीयमप्यपीत्वा अप्रतिज्ञः पानप्रतिज्ञारहितः सन् रात्रोपरात्रम्-अहर्निशं विजहार-तपश्चर्यायां विहरतिस्म । तथा-एकदा-तपःपारणादिवसे ग्लानं-पयुषितमन्तप्रान्तम् , अन्नम् ओदनादिकं भुङ्क्तेस्म ॥६॥ किञ्च-'छट्टेण' इत्यादि। मूलम् छटेण एगया भुंजे, अदुवा अट्टमेण दसमेणं । दुवालसमेण एगया भुंजे, पेहमाणे समाहिं अपडिन्ने॥७॥ छाया--पष्ठेन एकदा भुङ्क्ते अथवा अष्टमेन दशमेन। द्वादशेन एकदा भुङ्क्ते प्रेक्षमाणः समाधिमप्रतिज्ञः ॥ ७ ॥ टीका--अप्रतिज्ञः इहलोकपरलोकप्रतिज्ञारहितः समाधि-संयमसमाधि मेक्षमाणः पर्यालोचयन् भगवान् एकदा-कदाचित् षष्ठेन-षष्ठभक्तेन भुङ्क्तेस्म । अथवा अष्टमेन, एकदा द्वादशेन-द्वादशभक्तेन च भुङ्क्तेस्म । षष्ठभक्तादीनां पारणां चकारेत्यर्थः ॥७॥ ___ और भी-अवि साहिए' इत्यादि। इतना ही नहीं-किन्तु कभी२ ढाई२ मास तक अथवा छह छह मास तक चौविहार तपश्चर्या करके भगवान् तपमें लवलीन रहे । पारणाके दिन अन्त-प्रान्त और पर्युषित ओदनादिका आहार ग्रहण करते थे ॥६॥ और भी-' छटेण एगया' इत्यादि । कभी भगवान् छठ ( बेला ) करते थे, कभी अट्ठम ( तेला) करते, कभी द्वादशभक्त (पचोला) करते हुए समाधि भावमें लीन रहते थे।।। १३२ ५५-'अवि साहिए' त्यादि એટલું જ નહી પણ કઈ કઈ વખતે બબ્બે અઢી અઢી મહિના સુધી અથવા છ છ મહિના સુધી ચૌવિહાર તપસ્યા કરીને ભગવાન તપમાં લવલીને રહ્યા. પારણાના દિવસે અન્ત પ્રાન્ત અને વાસી ઓદનાદિનું સેવન કરતા હતા. (૬) -'छटेण एगया' त्यादि. ક્યારેક ભગવાન છઠ્ઠ કરતા હતા, ક્યારેક અઠમ કરતા હતા, કયારેક દ્વાદશભકત કરતા સમાધી ભાવમાં લવલીન રહેતા હતા. (૭) श्री. मायाग सूत्र : 3

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719