Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचाराणसूत्रे छाया--अपि साधिको द्वौ मासौ षडपि मासान् अथवा विजहार।
रात्रोपरात्रमप्रतिज्ञः, अन्नं ग्लानमेकदा भुङ्क्ते ॥ ६ ॥ टीका--अपि च-साधिकौ द्वौ मासौ सार्धमासद्वयम्। अथवा षण्मासान् अपि पानीयमप्यपीत्वा अप्रतिज्ञः पानप्रतिज्ञारहितः सन् रात्रोपरात्रम्-अहर्निशं विजहार-तपश्चर्यायां विहरतिस्म । तथा-एकदा-तपःपारणादिवसे ग्लानं-पयुषितमन्तप्रान्तम् , अन्नम् ओदनादिकं भुङ्क्तेस्म ॥६॥
किञ्च-'छट्टेण' इत्यादि। मूलम् छटेण एगया भुंजे, अदुवा अट्टमेण दसमेणं ।
दुवालसमेण एगया भुंजे, पेहमाणे समाहिं अपडिन्ने॥७॥ छाया--पष्ठेन एकदा भुङ्क्ते अथवा अष्टमेन दशमेन।
द्वादशेन एकदा भुङ्क्ते प्रेक्षमाणः समाधिमप्रतिज्ञः ॥ ७ ॥ टीका--अप्रतिज्ञः इहलोकपरलोकप्रतिज्ञारहितः समाधि-संयमसमाधि मेक्षमाणः पर्यालोचयन् भगवान् एकदा-कदाचित् षष्ठेन-षष्ठभक्तेन भुङ्क्तेस्म । अथवा अष्टमेन, एकदा द्वादशेन-द्वादशभक्तेन च भुङ्क्तेस्म । षष्ठभक्तादीनां पारणां चकारेत्यर्थः ॥७॥ ___ और भी-अवि साहिए' इत्यादि।
इतना ही नहीं-किन्तु कभी२ ढाई२ मास तक अथवा छह छह मास तक चौविहार तपश्चर्या करके भगवान् तपमें लवलीन रहे । पारणाके दिन अन्त-प्रान्त और पर्युषित ओदनादिका आहार ग्रहण करते थे ॥६॥
और भी-' छटेण एगया' इत्यादि । कभी भगवान् छठ ( बेला ) करते थे, कभी अट्ठम ( तेला) करते, कभी द्वादशभक्त (पचोला) करते हुए समाधि भावमें लीन रहते थे।।।
१३२ ५५-'अवि साहिए' त्यादि
એટલું જ નહી પણ કઈ કઈ વખતે બબ્બે અઢી અઢી મહિના સુધી અથવા છ છ મહિના સુધી ચૌવિહાર તપસ્યા કરીને ભગવાન તપમાં લવલીને રહ્યા. પારણાના દિવસે અન્ત પ્રાન્ત અને વાસી ઓદનાદિનું સેવન કરતા હતા. (૬)
-'छटेण एगया' त्यादि. ક્યારેક ભગવાન છઠ્ઠ કરતા હતા, ક્યારેક અઠમ કરતા હતા, કયારેક દ્વાદશભકત કરતા સમાધી ભાવમાં લવલીન રહેતા હતા. (૭)
श्री. मायाग सूत्र : 3