Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 667
________________ ६०५ श्रुतस्कन्ध. १ उपधान० अ. ९. उ.. पक्षिणः ग्रासैपणया भक्षणपानेच्छया भूम्युपरि तिष्ठन्ति-विचरन्ति, तथा सततम् प्रतिक्षणं निपतितान्-आकाशाद् भूमितलमागतान प्रेक्ष्य दृष्ट्वा भगवान्-तेषां प्रतिरोधमकुर्वन् पार्श्वभागतः शनैगच्छन् ग्रासमन्वैषीदिति तृतीयगाथया सम्बन्धः।१०। किञ्च–'अदुवा' इत्यादि । 'वित्तिच्छेयं ' इत्यादि । मुलग-अदुवा माहणं च समणं वा,गामपिंडोलगं च अतिहिं वा। सोवागं मूसियारिं वा, कुक्कुरं वावि चिट्टियं पुरओ॥११॥ वित्तिच्छेयं वजंतो, तेसिमपत्तियं परिहरंतो। मंदं परकमे भगवं, अहिंसमाणो घासमेसित्था ॥१२॥ छाया--अथवा ब्राह्मणं च श्रमणं वा ग्रामपिण्डोलकं चातिथिं वा । श्वपाकं मूषिकारिं वा कुक्कुरं वापि स्थितं पुरतः ॥११॥ वृत्तिच्छेदं वर्जयन् तेषामपत्ययिकं परिहरन् । मन्दं पराक्रमते भगवान् अहिंसन् ग्रासमन्वैषीत् ॥ १२ ॥ टीका-अथवा-ब्राह्मणं तथा श्रमणं-शाक्याऽऽजीवकपरिव्राजकतापसनिर्ग्रन्थानामन्यतमं, तथा-ग्रामपिण्डोलकं-भिक्षुकं, अतिथिम्-अकस्मादागतं,श्वपाक-चाण्डालं, रीतिसे अपने आपको संभालते हुए उन्हींके समीपसे धीरे२ निकल जाते । तात्पर्य यह है कि-प्रभु जिस समय आहार लेनेके लिये निकलते थे, उस समय उनके गमनसे किसी भी जीवको कष्ट नहीं पहुंचता था। यहां तक कि जो कबूतर आदि जीव मार्गमें चुगते हुए इधर-उधर फिरा करते उस समय उनके नजदीकसे यत्नापूर्वक भगवान् निकल जाते ॥१०॥ फिर भी-'अदुवा' इत्यादि । वित्तिच्छेयं ' इत्यादि । इसी प्रकार ब्राह्मण, श्रमण, शाक्य, आजीवक, परिव्राजक, तापस, भिक्षुक, और अकस्मात् आया हुआ चांडाल एवं मार्जार-दुग्धका બાજુમાંથી ધીરે ધીરે નીકળી જતા તાત્પર્ય એ છે કે–પ્રભુ જે સમયે આહાર લેવા નીકળતા હતા ત્યારે એમના જવા આવવાથી કોઈ પણ જીવને કષ્ટ પહોંચતું નહીં, ત્યાં સુધી કે જે કબુતર વગેરે જીવ માર્ગમાં ચણ ચણતાં આમ-તેમ ફરતાં એ સમયે ભગવાન એમની નજીકથી સાવધાનીપૂર્વક નીકળી જતા. (૧૦) -'अदुवा 'त्यादि या शते ब्राह्मण, श्रम, ४५, ०५४, परिमा४, ५स मने मिक्षु, આમાંથી કેઈને પણ તેમના તરફથી નડતર થતાં નહીં. અને અકસ્માત श्री. मायाग सूत्र : 3

Loading...

Page Navigation
1 ... 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719