Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
६१८
आचारागसूत्रे
-
शास्त्रप्रशस्तिःतस्मै श्री-बर्द्धमानाय, केवलालोकशालिने।
दयालवे सदा भूयाद्, घासीलालकृता नतिः ॥१॥ उद्यद्धीरजरामरस्य महतः पूज्यस्य गच्छाश्रितः,
शान्तो दान्त उदारचित्तकमलः शब्दागमन्यायवित् ॥ नम्रो जीवदयाकरो मुनिवरो गच्छाधिपो भासुरः,
__ श्रीमानस्ति गुलाबचन्द्र-विबुधः पट्टानुपट्टाश्चितः ॥ २॥ शान्तो दान्त उदश्चितामलयशश्चन्द्रो महान् पण्डितः,
सेवासद्विनौवंशीकृतजगद्विधागुणैर्मण्डितः ॥ धर्माचारनिदेशपूतधरणिभव्यैकचिन्तामणि,
लौकानन्दकरो विभाति धनजी-स्वामी सदा सन्मुनिः ॥३॥ गणेऽस्मिन् प्रमुख्यः सुधीवृन्दवन्यो,__भ्रमन् देशदेशान्तरं पावयन् यः ॥ भविस्थापितस्वीयधर्मप्रबोधो,
मुनि नचन्द्रः कवीन्द्रः सुबोधः ॥ ४ ॥ अत्रत्यः प्रियधर्मको दृढतरं धर्म दधानस्तथा,
श्रीसङ्खोऽतितरामुदारचरितो बन्धादिबोधे क्षमः॥ पुण्यापुण्यनिरूपणेऽपि निपुणो जीवानुकम्पापरो,
जीवाजीवमुखं च तत्त्वमभितो विद्वान् सदा राजते ॥५॥ चारित्र-श्रुतयुग्मकेन सुषमा जैनानुशास्तेर्यथा,
सङ्घाभ्यां जिनशासनस्य च तथा सा लिम्बडीपत्तने ॥ एवं स्थानकवासिसङ्घ उभयोऽन्योऽन्यानुरागोन्नतो,
जानन्नास्रव-संवरादिकमयं रत्नत्रये तत्परः ॥ ६॥ यालोऽपि धर्मी स्थविरोऽपि धर्मी,
समागतः प्राघुणकोऽपि धर्मी । पायोऽत्र सङ्घ सकलोऽपि धर्मी,
धन्या जनन्यो जनयन्ति ताश्च ॥७॥ श्रीमान् यादवी-स्वामी, सेवाभावी विनीतिमान् ।
श्री. सायासंग सूत्र : 3
Loading... Page Navigation 1 ... 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719