SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ ६१८ आचारागसूत्रे - शास्त्रप्रशस्तिःतस्मै श्री-बर्द्धमानाय, केवलालोकशालिने। दयालवे सदा भूयाद्, घासीलालकृता नतिः ॥१॥ उद्यद्धीरजरामरस्य महतः पूज्यस्य गच्छाश्रितः, शान्तो दान्त उदारचित्तकमलः शब्दागमन्यायवित् ॥ नम्रो जीवदयाकरो मुनिवरो गच्छाधिपो भासुरः, __ श्रीमानस्ति गुलाबचन्द्र-विबुधः पट्टानुपट्टाश्चितः ॥ २॥ शान्तो दान्त उदश्चितामलयशश्चन्द्रो महान् पण्डितः, सेवासद्विनौवंशीकृतजगद्विधागुणैर्मण्डितः ॥ धर्माचारनिदेशपूतधरणिभव्यैकचिन्तामणि, लौकानन्दकरो विभाति धनजी-स्वामी सदा सन्मुनिः ॥३॥ गणेऽस्मिन् प्रमुख्यः सुधीवृन्दवन्यो,__भ्रमन् देशदेशान्तरं पावयन् यः ॥ भविस्थापितस्वीयधर्मप्रबोधो, मुनि नचन्द्रः कवीन्द्रः सुबोधः ॥ ४ ॥ अत्रत्यः प्रियधर्मको दृढतरं धर्म दधानस्तथा, श्रीसङ्खोऽतितरामुदारचरितो बन्धादिबोधे क्षमः॥ पुण्यापुण्यनिरूपणेऽपि निपुणो जीवानुकम्पापरो, जीवाजीवमुखं च तत्त्वमभितो विद्वान् सदा राजते ॥५॥ चारित्र-श्रुतयुग्मकेन सुषमा जैनानुशास्तेर्यथा, सङ्घाभ्यां जिनशासनस्य च तथा सा लिम्बडीपत्तने ॥ एवं स्थानकवासिसङ्घ उभयोऽन्योऽन्यानुरागोन्नतो, जानन्नास्रव-संवरादिकमयं रत्नत्रये तत्परः ॥ ६॥ यालोऽपि धर्मी स्थविरोऽपि धर्मी, समागतः प्राघुणकोऽपि धर्मी । पायोऽत्र सङ्घ सकलोऽपि धर्मी, धन्या जनन्यो जनयन्ति ताश्च ॥७॥ श्रीमान् यादवी-स्वामी, सेवाभावी विनीतिमान् । श्री. सायासंग सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy