________________
६१२
शास्त्रप्रशस्तिः मुनिव्रतधरो धीमान् , साम्प्रतं राजतेतराम् ॥ ८॥ जिनागमज्ञः प्रियमजुभाषी,
विहाय दोषान् गुणतो विलासी ॥ तपःक्रियाज्ञाननिरस्ततन्द्रः,
सदा मुनिश्चञ्चति रूपचन्द्रः ॥९॥ श्रीमान् केशवलालजीमुनिवरः स्वामी सतां सेवकः,
शीलं विश्ववशीकरं च विनयं संधारयन् यत्नतः॥ धर्मादेशरतो दयाद्रुतमनाश्चारित्ररक्षापरो,
धीरं वीरवरं सदा परिचरन् शान्तोऽधुना राजते ॥१०॥ शान्तिमान् मृलजीस्वामी, भद्रभावसमन्वितः, दान्तो दयापयाराशिः, स्थानवासी विराजते ॥११॥ मुनिः श्रीनागजीस्वामी, व्याख्यानामृततोषकः। शान्तो मृदुस्वभावश्च, दयालुः शोभते भुवि ॥ १२ ॥ नवलचन्द्रमुनिविनयान्वितो,
मृदुलचित्त उदारमतिः सदा ॥ सकलसाधुनिषेवणतत्परो,
विशदबोधकलार्जन उद्यतः ॥१३॥ विनीतः मुशान्तो दयाराजितान्तः,
सदा सत्पथे विद्यमानोऽतिदान्तः ॥ तपःसंयमाचारनिष्ठाविशालः, .
सुधीवृन्दसेवी मुनिश्चुन्निलालः ॥१४॥ मृदुस्वभावो विनयी गुणज्ञः
सदा सदाचारलसत्समज्ञः ॥ निरन्तरध्यानलसज्जिनेन्द्रः
मुशोभते धीविभवो महेन्द्रः॥१५॥ इति ॥ ॥ इतिश्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-शाहूछत्रपति-कोल्हापुरराजमदत्त-" जैनशास्त्राचार्य "-पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्य-श्रीघासीलाल-तिविरचितायाम् आचाराङ्गसूत्रस्याऽचारचिन्तामणिटीकायां प्रथमः श्रुतस्कन्धः
सम्पूर्णः॥१॥
श्री. मायाग सूत्र : 3