SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ ६१२ शास्त्रप्रशस्तिः मुनिव्रतधरो धीमान् , साम्प्रतं राजतेतराम् ॥ ८॥ जिनागमज्ञः प्रियमजुभाषी, विहाय दोषान् गुणतो विलासी ॥ तपःक्रियाज्ञाननिरस्ततन्द्रः, सदा मुनिश्चञ्चति रूपचन्द्रः ॥९॥ श्रीमान् केशवलालजीमुनिवरः स्वामी सतां सेवकः, शीलं विश्ववशीकरं च विनयं संधारयन् यत्नतः॥ धर्मादेशरतो दयाद्रुतमनाश्चारित्ररक्षापरो, धीरं वीरवरं सदा परिचरन् शान्तोऽधुना राजते ॥१०॥ शान्तिमान् मृलजीस्वामी, भद्रभावसमन्वितः, दान्तो दयापयाराशिः, स्थानवासी विराजते ॥११॥ मुनिः श्रीनागजीस्वामी, व्याख्यानामृततोषकः। शान्तो मृदुस्वभावश्च, दयालुः शोभते भुवि ॥ १२ ॥ नवलचन्द्रमुनिविनयान्वितो, मृदुलचित्त उदारमतिः सदा ॥ सकलसाधुनिषेवणतत्परो, विशदबोधकलार्जन उद्यतः ॥१३॥ विनीतः मुशान्तो दयाराजितान्तः, सदा सत्पथे विद्यमानोऽतिदान्तः ॥ तपःसंयमाचारनिष्ठाविशालः, . सुधीवृन्दसेवी मुनिश्चुन्निलालः ॥१४॥ मृदुस्वभावो विनयी गुणज्ञः सदा सदाचारलसत्समज्ञः ॥ निरन्तरध्यानलसज्जिनेन्द्रः मुशोभते धीविभवो महेन्द्रः॥१५॥ इति ॥ ॥ इतिश्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-शाहूछत्रपति-कोल्हापुरराजमदत्त-" जैनशास्त्राचार्य "-पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्य-श्रीघासीलाल-तिविरचितायाम् आचाराङ्गसूत्रस्याऽचारचिन्तामणिटीकायां प्रथमः श्रुतस्कन्धः सम्पूर्णः॥१॥ श्री. मायाग सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy