Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 681
________________ ६१२ शास्त्रप्रशस्तिः मुनिव्रतधरो धीमान् , साम्प्रतं राजतेतराम् ॥ ८॥ जिनागमज्ञः प्रियमजुभाषी, विहाय दोषान् गुणतो विलासी ॥ तपःक्रियाज्ञाननिरस्ततन्द्रः, सदा मुनिश्चञ्चति रूपचन्द्रः ॥९॥ श्रीमान् केशवलालजीमुनिवरः स्वामी सतां सेवकः, शीलं विश्ववशीकरं च विनयं संधारयन् यत्नतः॥ धर्मादेशरतो दयाद्रुतमनाश्चारित्ररक्षापरो, धीरं वीरवरं सदा परिचरन् शान्तोऽधुना राजते ॥१०॥ शान्तिमान् मृलजीस्वामी, भद्रभावसमन्वितः, दान्तो दयापयाराशिः, स्थानवासी विराजते ॥११॥ मुनिः श्रीनागजीस्वामी, व्याख्यानामृततोषकः। शान्तो मृदुस्वभावश्च, दयालुः शोभते भुवि ॥ १२ ॥ नवलचन्द्रमुनिविनयान्वितो, मृदुलचित्त उदारमतिः सदा ॥ सकलसाधुनिषेवणतत्परो, विशदबोधकलार्जन उद्यतः ॥१३॥ विनीतः मुशान्तो दयाराजितान्तः, सदा सत्पथे विद्यमानोऽतिदान्तः ॥ तपःसंयमाचारनिष्ठाविशालः, . सुधीवृन्दसेवी मुनिश्चुन्निलालः ॥१४॥ मृदुस्वभावो विनयी गुणज्ञः सदा सदाचारलसत्समज्ञः ॥ निरन्तरध्यानलसज्जिनेन्द्रः मुशोभते धीविभवो महेन्द्रः॥१५॥ इति ॥ ॥ इतिश्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-शाहूछत्रपति-कोल्हापुरराजमदत्त-" जैनशास्त्राचार्य "-पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्य-श्रीघासीलाल-तिविरचितायाम् आचाराङ्गसूत्रस्याऽचारचिन्तामणिटीकायां प्रथमः श्रुतस्कन्धः सम्पूर्णः॥१॥ श्री. मायाग सूत्र : 3

Loading...

Page Navigation
1 ... 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719