Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
निरयावलिकासूत्रका सम्मतिपत्र आगमवारिधि-सर्वतन्त्रस्वतंत्र-जैनाचार्य पूज्यश्री आत्मारामजी महाराजकी तरफका आया हुवा सम्मतिपत्र
लुधियाना ता. ११ नवम्बर ४८ श्रीयुत् गुलाबचन्दजी पानाचंदजी ! सादर जयजिनेन्द्र ॥
पत्र आपका मिला, निरयावलिका विषय पूज्यश्रीका स्वास्थ्य ठीक न होनेसे उनके शिष्य पं. श्री हेमचन्द्रजी महाराजने सम्मतिपत्र लिख दिया है आपको भेज रहे हैं । कृपया एक कोपी निरयावलिका की और भेज दीजिये और कोई योग्य सेवा कार्य लिखते रहें। !
भवदीय.
गुजरमल-बलवंतराय जैन ॥सम्मति ॥ (लेखक जैनमुनि पंडित श्री हेमचंद्रजी महाराज ) सुन्दरबोधिनीटीकया समलङ्कतं हिन्दी-गुर्जर भाषानुवादसहितं च श्रीनिरयावलिकासूत्रं मेधाविनामल्पमेधसां चोपकारकं भविष्यतीति सुदृढं मेऽभिमतम् , संस्कृतटीकेयं सरला सुबोधा सुललिता चात एव अन्वर्थनाम्नी चाप्यस्ति । सुविशदत्वात् सुगमत्वात् प्रत्येकदुर्बोधपदव्याख्यायतत्वाच टीकैषा संस्कृतसाधारणज्ञानवतामप्युपयोगिनी भाविनीत्यभिप्रेमि । हिन्दी-गुर्जरभाषानुवादावपि एतद्भाषाविज्ञानां महीयसे लाभाय भवेतामिति सम्यक संभावयामि।
जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालजी-महाराजानां परिश्रमोऽयं प्रशंसनीयो धन्यवादाहींश्च ते मुनिसत्तमाः । एवमेव श्रीसमीरमल्लजी-श्री-कन्हैलालजी-मुनिवरेण्ययोनियोजनकार्यमपि श्लाघ्यं, तावपि च मुनिवरौ धन्यवादाही स्तः।।
सुन्दरप्रस्तावनाविषयानुक्रमादिना समलते सूत्ररत्नेऽस्मिन् यदि शब्दकोषोऽपि दत्तः स्यात्तर्हि वरतरं स्यात् । यतोऽस्यावश्कतां सर्वेऽप्यन्वेषकविद्वांसोऽनुभवन्ति ।
पाठकाः सूत्रस्याध्ययनाध्यापनेन लेखकनियोजकमहोदयानां परिश्रमं सफलयिष्यन्तीत्याशास्महे । इति ।
શ્રી આચારાંગ સૂત્ર : ૩