Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 677
________________ श्रुतस्कन्ध. १ उपधान० अ. ९. उ. ४ - - - उक्तश्च-- " आदित्यादिविबुधविसरः सारमस्यां त्रिलोक्या,मास्कन्दन्तं पदमनुपमं यच्छिवं त्वामुवाच । तीर्थ नाथाऽलघुभवभयच्छेदि तूर्ण विधत्स्वे, त्येतद् वाक्यं त्वदधिगतये नाकिनां स्यानियोगः।।१॥” इति। तीर्थप्रवर्तनाथ कथं प्रवृत्तोऽभूदितिदर्शयितुमाह-'आत्मशोध्या' कर्मणः क्षयोपशमादुपशमात् क्षयाच्चात्मनः शोधिस्तया, आयतयोग-सुपणिधानयुक्तमनो "आदित्यादिर्विषुधविसरः सारमस्यां त्रिलोक्या,मास्कन्दन्तं पदमनुपमं यच्छिवं त्वामुवाच । तीर्थ नाथाऽलघुभवभयच्छेदि तूर्ण विधत्स्वे,त्येतद्वाक्यं त्वदधिगतये नाकिनां स्यान्नियोगः " ॥१॥ हे भगवन् ! सारस्वत आदित्य आदि आठ प्रकारके लोकान्तिक देव, अनुपम एवं तीनों लोकमें सारभूत ऐसे शिवपद-मोक्षपदको प्राप्त करने के लिये उद्यत हुए आपके पास आ कर इस प्रकार प्रार्थना करते हैं कि -“हे नाथ ! इस संसाररूपी महाभय को नष्ट करनेवाले तीर्थकी आप शीघ्र स्थापना करें" यह उनकी प्रार्थना आपके लिये निवेदनमात्र है, क्यों कि आप तो स्वयंवुद्ध हैं। उन देवोंका यह केवल परम्परागत आचार है ॥१॥ भगवान अपने चारित्रमोहनीयरूप कर्मके क्षयोपशम, उपशम और सर्वथा "आदित्यादिविबुधविसरः सारमस्यां त्रिलोक्या, मास्कन्दन्तं पदमनुपमं यच्छिचं त्वामुवाच । तीर्थ नाथाऽलघुभवभयच्छेदि तूर्ण विधत्स्वे, स्येतद्वाक्यं त्वदाधिगतये नाकिनां स्यानियोगः"॥१॥ હે ભગવાન ! સારસ્વત આદિત્ય આદિ આઠ પ્રકારના લેકાંતિકદે અનુપમ અને ત્રણે લોકમાં સારભૂત એવા શિવપદ–મોક્ષપદ-ને પ્રાપ્ત કરવા માટે ઉત–તૈયાર થયેલ આપની પાસે આવીને આ પ્રકારે પ્રાર્થના કરે છે કે–“હે નાથ ! આ સંસારરૂપી મહાભયને નષ્ટ કરવાવાળા તીર્થની આપ શીધ્ર સ્થાપના કરે” આ પ્રકારની તેઓની પ્રાર્થના આપને માટે નિવેદનમાત્ર છે, કેમકે આપ તે સ્વયંબુબ્ધ છે. તે દેવેને આ કેવળ પરંપરાગત આચાર છે. (૧) ભગવાન પિતાના ચારિત્રમેહનીયરૂપ કર્મના પશમ, ઉપશમ અને श्री. मायाग सूत्र : 3

Loading...

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719