SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ ६०५ श्रुतस्कन्ध. १ उपधान० अ. ९. उ.. पक्षिणः ग्रासैपणया भक्षणपानेच्छया भूम्युपरि तिष्ठन्ति-विचरन्ति, तथा सततम् प्रतिक्षणं निपतितान्-आकाशाद् भूमितलमागतान प्रेक्ष्य दृष्ट्वा भगवान्-तेषां प्रतिरोधमकुर्वन् पार्श्वभागतः शनैगच्छन् ग्रासमन्वैषीदिति तृतीयगाथया सम्बन्धः।१०। किञ्च–'अदुवा' इत्यादि । 'वित्तिच्छेयं ' इत्यादि । मुलग-अदुवा माहणं च समणं वा,गामपिंडोलगं च अतिहिं वा। सोवागं मूसियारिं वा, कुक्कुरं वावि चिट्टियं पुरओ॥११॥ वित्तिच्छेयं वजंतो, तेसिमपत्तियं परिहरंतो। मंदं परकमे भगवं, अहिंसमाणो घासमेसित्था ॥१२॥ छाया--अथवा ब्राह्मणं च श्रमणं वा ग्रामपिण्डोलकं चातिथिं वा । श्वपाकं मूषिकारिं वा कुक्कुरं वापि स्थितं पुरतः ॥११॥ वृत्तिच्छेदं वर्जयन् तेषामपत्ययिकं परिहरन् । मन्दं पराक्रमते भगवान् अहिंसन् ग्रासमन्वैषीत् ॥ १२ ॥ टीका-अथवा-ब्राह्मणं तथा श्रमणं-शाक्याऽऽजीवकपरिव्राजकतापसनिर्ग्रन्थानामन्यतमं, तथा-ग्रामपिण्डोलकं-भिक्षुकं, अतिथिम्-अकस्मादागतं,श्वपाक-चाण्डालं, रीतिसे अपने आपको संभालते हुए उन्हींके समीपसे धीरे२ निकल जाते । तात्पर्य यह है कि-प्रभु जिस समय आहार लेनेके लिये निकलते थे, उस समय उनके गमनसे किसी भी जीवको कष्ट नहीं पहुंचता था। यहां तक कि जो कबूतर आदि जीव मार्गमें चुगते हुए इधर-उधर फिरा करते उस समय उनके नजदीकसे यत्नापूर्वक भगवान् निकल जाते ॥१०॥ फिर भी-'अदुवा' इत्यादि । वित्तिच्छेयं ' इत्यादि । इसी प्रकार ब्राह्मण, श्रमण, शाक्य, आजीवक, परिव्राजक, तापस, भिक्षुक, और अकस्मात् आया हुआ चांडाल एवं मार्जार-दुग्धका બાજુમાંથી ધીરે ધીરે નીકળી જતા તાત્પર્ય એ છે કે–પ્રભુ જે સમયે આહાર લેવા નીકળતા હતા ત્યારે એમના જવા આવવાથી કોઈ પણ જીવને કષ્ટ પહોંચતું નહીં, ત્યાં સુધી કે જે કબુતર વગેરે જીવ માર્ગમાં ચણ ચણતાં આમ-તેમ ફરતાં એ સમયે ભગવાન એમની નજીકથી સાવધાનીપૂર્વક નીકળી જતા. (૧૦) -'अदुवा 'त्यादि या शते ब्राह्मण, श्रम, ४५, ०५४, परिमा४, ५स मने मिक्षु, આમાંથી કેઈને પણ તેમના તરફથી નડતર થતાં નહીં. અને અકસ્માત श्री. मायाग सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy