Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५९०
आचाराङ्गसूत्रे
विविधप्रतिकूल परीषहरूपा अनार्यलोकाः भगवन्तमलुञ्चिपुः = आकृष्टवन्तः, अथवापांसुना = धूलिना उपाकिरन् भगवतः शरीरमाच्छादयामासुः ।। ११ ।। किच--' उच्चालइय' इत्यादि ।
मूलम् - उच्चालइय निहणिंसु, अदुवा आसणाउ खलइंसु । वोसकाए पणयाssसी, दुक्खसहे भगवं अपनेि ॥१२॥ छाया - उच्चाल्य निजघ्नुः अथवा आसनादस्खलयन् ।
व्युत्सृष्टकायः प्रणत आसीत् दुःखसहः भगवान् अप्रतिज्ञः ॥ १२ ॥ टीका -- अनार्यलोकाः उच्चाल्य - उच्चैर्नीत्वा = भगवन्तमूर्ध्वमुत्थाप्य निजघ्नुः = भूमौ निपातयामासुः । अथवा आसनात्= गोदोहिकोत्कुटुकवीरासनादिकात् अस्वलयन् = भगवन्तं निपातितवन्तः । भगवान् परीषहोपसर्ग केन प्रकारेण सेहे ? इत्याह- व्युत्सृष्टकाय इत्यादि । भगवांस्तु व्युत्सृष्टकायः = कायोत्सर्गस्थितः, अत लिया था, फिर भी उनकी भगवानको दुःखित करने की कुत्सित मनोवृत्तियां शांत नहीं हुई । वे कभी २ भगवान के शरीर पर अनेक प्रकारसे आक्रमण कर उन्हें इधर उधर लोंच डालते और फिर बादमें उनके ऊपर अधिक से अधिक धूलि फेंकते ॥ ११ ॥
I
और भी - ' उच्चालइय ' इत्यादि ।
वे अनार्यजन कभी२ भगवानको ऊपर उठाकर नीचे पटक देते थे, अथवा गोदोहिक आसन, उत्कुटक आसन, और वीरासन आदिसे नहीं चलायमान उन प्रभुको वे उन आसनोंसे चलायमान करते - हिलाकर पटक देते। भगवानने ये परीषह और उपसर्ग किस प्रकारसे जीते इसे ' वोसकाए ' इस पद से स्पष्ट करते हुए सूत्रकार कहते हैं- ये सब परी -
અવયવમાંથી માંસના લેાચા પણ કાપી લીધેલા, આ પ્રકારના હિચકારા કૃત્યથી પણ ન સતાષાતાં લેાહી નીતરતા પ્રભુના શરીરને એક બાજુથી શ્રીજી માજી ઢસરડવાનું તેમજ ધુળ અને કાંકરાએથી વધુ દુઃખીત બનાવવાનું કરેલુ’. (૧૧)
श्री पशु--' उच्चालइय' इत्यादि.
એ અનાયાને આટલેથી પણ સતેષ ન થયેા હાય તેમ ભગવાનના ક્ષત–વિક્ષત બની ગયેલા શરીરને 'ચું ઉપાડી ફેંકવામાં પણ ખાકી રાખેલ નહીં. પરંતુ ગેદોહિક આસન, ઉત્ક્રુટક ( ઉકડુ ) આસન અને વીરાસન વગેરેથી ધ્યાનસ્થ થયેલા પ્રભુને એ લેાકેા ચલાયમાન કરી શકયા નહીં. ભગવાને આ પ્રકારનાં માનવતાવિહાણાં અનાČદ્વારા અપાયેલાં કષ્ટાને देवा अारे सहुन अर्ध्या ? मेने 'वोसट्टकाएं' से पहथी स्पष्ट उरतां सूत्रार आहे छे
શ્રી આચારાંગ સૂત્ર : ૩