Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५५९
श्रुतस्कन्ध. १ उपधान० अ. ९. उ. १ ___ अन्यच्च--'अप्पं तिरियं' इत्यादि । मूलम्-अप्पं तिरियं पेहाए, अप्पं पिट्ठओय पेहाए ।
अप्पं वुइए पडिभासी, पंथपेही चरे जयमाणे ॥२१॥ छाया--अल्पं तिर्यक् प्रेक्षते, अल्पं पृष्ठतः प्रेक्षते ।
अल्पमुक्तः प्रतिभाषी, पथिप्रेक्षी चरति यतमानः ॥ २१॥ ___टीका--भगवान् मार्गे गच्छन् तिर्यक् तिरश्चीनम् अल्पं प्रेक्षते न पश्यति स्म । अत्राल्पशब्दो निषेधार्थकः । तथा पृष्टतोऽपि अल्पं प्रेक्षते । उक्तः केनापि पृष्ठः सन् अल्पं प्रतिभाषी-न ब्रवीति स्म, किन्तु पथिपेक्षी-पन्थान-स्वशरीरपरिमितां पुरोवर्तिनी भूमि प्रेक्षितुं द्रष्टुं शीलमस्येति स तथोक्तः यतमानः यतनां कुर्वाणः सन् चरति-विहरति स्म ।। २१ ॥
पुनश्च--'सिसिरंसि' इत्यादि । मूलम्-सिसिरांस अद्धपडिवन्ने, तं वोसिज्ज वत्थमणगारे ।
पसारित्तु बाहू परक्कमे, नो अवलंबियाण खंधंमि ॥२२॥ छाया--शिशिरेऽध्वप्रतिपन्न,-स्तद् व्युत्सृज्य वस्त्रमनगारः।
प्रसार्य बाहू पराक्रमते, नो अवलम्ब्य स्कन्धे ॥ २२ ॥ ___ और भी--'अप्पं तिरियं' इत्यादि।
भगवानने मार्गमें विहार करते समय न तिरछा देखते और न पीछे ही देखते, किन्तु अपने शरीरप्रमाण भूमिका ही सामने निरीक्षण करते। विहारमें किसीके पूछने पर भी प्रभु किसीसे कुछ नहीं बोलते थे, और यतनाचारपूर्वक ही प्रभु विहार करते थे॥ २१ ॥ फिर भी--'सिसिरंसि' इत्यादि ।
३३५-“ अप्पं तिरियं " त्यादि.
ભગવાન માર્ગમાં વિહાર કરતી વખતે આડું અવળું જેતા ન હતા, તેમ પાછળ પણ ફરીને જોતા ન હતા, પણ પિતાના શરીરપ્રમાણ ભૂમિને જ જોઈને ચાલતા. વિહારમાં કોઈના પૂછવા ઉપર પણ પ્રભુ કોઈથી બોલતા ન હતા અને યત્નાચારપૂર્વક પ્રભુ વિહાર કરતા હતા. (૨૧)
५२-'सिसिरंसि' त्याल
શ્રી આચારાંગ સૂત્ર : ૩