Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५८०
आचारागसूत्रे धूलिशर्करालोष्टादिपूर्णानि, दुर्घटितकाष्ठानि आसनकानि फलकादीनि च भगवानसेविष्ट ॥ २॥
किञ्च--लाढनामकेषु देशविशेषेषु भगवतो बहवः प्रतिकूला उपसर्गा बभूवुस्तान भगवान् सहतेस्म, इत्याह--' लाढेहिं ' इत्यादि। मूलम्-लादेहिं तस्सुवसग्गा, बहवे जाणवया लूसिंसु ।
___ अह लूह देसियभत्ते, कुक्कुरा तत्थ हिंसिंसुनिवइंसु ॥३॥ छाया--लाढेषु तस्योपसर्गा बहवो जानपदा अलूषिषुः। ____ अथ रूक्षदेश्यं भक्तं कुक्कुरास्तत्र जिहिंसुः निपेतुः ॥ ३॥
टीका--लाढेषु लाढाख्येषु देशविशेषेषु, तस्य-भगवतः, बहवः बहुविधाः, उपसर्गाः प्रतिकूलरूपाः बभूवुः । तान् कथयति--" जाणवया" इत्यादि । जानपदा: जनपदे भवाः-तद्देशीया दुश्चरित्रा अनार्या लोकाः अलूपिषुः-उल्मुकदण्डमहारादिभिर्भगवन्तमताडयन्। अथ=अपि च तत्र रूक्षदेश्यं रूक्षकल्पम् विगतरसम् आदिवाले आसन-फलक वगैरह मिले, जिन्हें प्रभुने समभावसे अपने उपयोगमें लिया ॥२॥
इस लाढनामके देशमें भगवानको बहुत अधिक प्रतिकूल उपसर्ग सहने पडे, इस बातको बतलाने के लिये सूत्रकार कहते हैं-'लाढेहिं' इत्यादि।
इस लाढ नामके देशविशेषमें भगवानने अनेक प्रकारके उपस. गोको सहा । जैसे-उस देशके अनार्य मनुष्योंने भगवानके ऊपर उल्मुक -मशालदण्ड और अस्त्र शस्त्र आदि द्वारा अनेक प्रकारसे प्रहार कियेउन्हें मारे--पीटे । वहां उन्हें अन्त प्रान्त आहार मिला। वहांके कुत्तोंने भी भगवानके शरीरको अपने तीक्ष्ण दांतों द्वारा विविधरूपसे क्षतવગેરેથી પરિપૂર્ણ એવાં ધુળીયાં મકાન જેને તુટેલ ફુટેલ કાઠમાળ છે, અને એવાંજ આસન-ફલક વગેરે મળેલાં જેને પ્રભુએ સમભાવથી પોતાના ઉપયોગમાં લીધેલ. (૨)
આ લાઢ નામના દેશમાં ભગવાનને ધણું જ પ્રતિકૂળ ઉપસર્ગો સહેવા ५3. An पात मा माटे सूत्रा२ ४९ छ-'लाढेहिं' त्यादि.
આ લાઢ નામના દેશવિશેષમાં ભગવાને અનેક પ્રકારના ઉપસર્ગો સહા. જેમ-તે દેશના અનાર્ય મનુષ્યએ ભગવાન ઉપર ઉશ્ક-મશાલ, દંડ, અસ્ત્ર શસ્ત્ર વગેરેથી અનેક પ્રકારે પ્રહાર કર્યા–એમને માર્યા–પીટયા. ત્યાં તેમને અન્તપ્રાન્ત આહાર મળેલ. ત્યાં કુતરાઓએ પણ ભગવાનના શરીરને પિતાના તીક્ષણ
શ્રી આચારાંગ સૂત્ર : ૩