Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 643
________________ श्रुतस्कन्ध. १ उपधान० अ. ९. उ. ३ ५८१ अन्तपान्तं भक्तम्-अन्नम्, भगवता लब्धम् । तत्र कुक्कुराः श्वानः, जिहिंसुः भगवतः शरीरं दन्तैश्चिच्छिदुः, उपरि च निपेतुः आरोहवन्तः ॥ ३ ॥ किञ्च-अप्पे' इत्यादि। म्लम्-अप्पे जणे निवारेइ, लूसणए सुणए दसमाणे । छछकरांति आहंतुं, समणं कुक्कुरा दसंतु-त्ति ॥४॥ छाया-अल्पो जनो निवारयति लूषकान् शुनकान् दशतः। छु-छु कुर्वन्ति आहत्य ' श्रमणं कुक्कुरा दशन्तु ' इति ॥ ४॥ टीका-य: लूषकान्-उल्मुकदण्डादिभिर्भगवतो हिंसकान् जनान , दंशतः= भगवद्गात्रं दन्तैश्छेदयतः शुनकांश्च-कुकुरान् निवारयति-दुरीकरोति, तादृशो जनस्तत्र अल्पः कोऽपि नासीदित्यर्थः, अल्पशब्दोऽत्राभावार्थकः' प्रत्युत जना आहत्य-ताडयित्वा " श्रमणम् एनं मुण्डिनं कुक्कुराः दशन्तु" इतीच्छया छ-छु कुर्वन्ति-दंशनाय कुक्कुरान् प्रेरयन्ति स्म-भगवन्तं कुक्कुरैर्दशयामासुरित्यर्थः । एवम्भूते प्रतिकूलोपसर्गकारके देशे भगवान् पण्मासपर्यन्तमवतस्थौ ॥४॥ विक्षत किया। भगवानको देखकर वे कुत्ते उन्हें काट खाते और उनके ऊपर चढजाते ॥३॥ ___ और भी-'अप्पे जणे ' इत्यादि । ___ उस देशमें ऐसा कोई भी मनुष्य नहीं था जो भगवानको मारने वालोंसे तथा काटने वाले कुत्तोंसे बचाता। उल्टे वहांके लोग इसी भावनासे कि 'इस मुण्डित श्रमणको कुत्ते काट खावें' ऐसा विचार कर उनपर कुत्तोंको छुछकारते और उनसे उन्हें कटवाते। इस प्रकार इस प्रतिकूल अवस्थावाले देशमें भी भगवानने छ महीने तक विहार किया॥४॥ દાંતથી જુદે જુદે સ્થળે બટકાં ભરેલાં. ભગવાનને જોતાંજ એ એમના પર ધસી मावतi मने ५८४i ARi. (3) ---अप्पे जणे' त्या એ દેશમાં એ કઈ પણ માણસ ન હતો કે જે ભગવાનને મારવાવાળાએથી કે કરડતા કુતરાઓથી બચાવે. ઉલ્યા ત્યાંના લેકે એવી ભાવનાવાળા હતા કે “આ મુંડિત સાધુને કુતરાઓ કરડી ખાય એવા વિચારથી કુતરાઓને તેમના ઉપર ડચકારીને કરડાવવા માટે છોડી મુકતા. આવા પ્રતિકૂલ અવસ્થાવાળા દેશમાં પણ ભગવાને છ મહિના સુધી વિહાર કર્યો. (૪) श्री. मायाग सूत्र : 3

Loading...

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719