Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ उपधान० अ. ९. उ.३
५७९ स्पर्शान्-उष्णस्पर्शान् , तथा दंशमशकान्-दंशमशकदंशनजनिततीव्रदुःसहस्पर्शान् , एतान् विरूपरूपान-अनेकप्रकारकान् स्पर्शान् अध्यास्ते-सहतेस्म ॥१॥
किञ्च–'अहे'-त्यादि। मूलम् अह दुच्चरलाढमचारी, वज्जभूमिं च सुब्भभूमिं च ।
पंतं सिज्ज सेविंसु आसणगाणि चेव पंताणि ॥२॥ छाया--अथ दुश्वरलाढमचारीत् वज्रभूमि च शुभ्रभूमि च।
मान्तां शय्यामसेविष्ट, आसनकानि चैव प्रान्तानि ॥२॥ टीका-अथ अनन्तरम् भगवान दुश्वरलाढं-दुर्गमं लाढनाम्ना प्रसिद्धं देशविशेपम् , अचारीत्=अगात् । लाढदेशो द्विविधभूमिकः, वजभूमिकः शुभ्रभूमिकश्चेति। तत्र द्विविधेऽपि देशे भगवान् विहारं कृतवानित्याह-'वज्रभूमि चे'-त्यादि। वज्रभूमि तथा शुभ्रभूमि चलाढान्तर्गतदेशविशेषम् , अचारीदित्यन्वयः । तत्र च प्रान्ताम् अमनोज्ञां जीर्णशून्यगृहादिरूपां विविधोपद्रवयुक्तां, शय्यां वसति, प्रान्तानि च उष्णस्पर्शजन्य व्यथाओंको, और दंशमशक आदिके काटनेसे उत्पन्न हुई तीव्र-दुःसह पीडाओंको सहते थे ॥१॥
फिर-'अह दुचर० ' इत्यादि।
भगवान अनेक प्रकारके परीषह और उपसर्गों को सहते हुए विहार करते २ जिस देशमें प्रवेश करना मुश्किल है ऐसे लाढ देशमें पहुँचे। वहांपर वज्रभूमि और शुभ्रभूमि इस प्रकार दो प्रकारकी भूमियां हैं। भगवानने इन दोनोंमें विहार किया। इस विहारमें उन्हें प्रान्त-अमनोज्ञ-जीर्ण एवं शून्यघररूप अनेक प्रकार के उपद्रवोंसे युक्त शय्या वसति, और धूलि आदिसे परिपूर्ण-धूसरित एवं टूटे फूटे काठ ઉષ્ણસ્પર્શજન્ય વ્યથાઓને, અને ડાંસ તથા મચ્છર આદિના કરડવાથી ઉત્પન્ન થતી તીવ્ર અસહ્ય પીડાઓને સહન કરતા હતા. (૧)
री-'अह दुच्चर०' त्याह
ભગવાન અનેક પ્રકારના પરિષહ અને ઉપસર્ગોને સહેતા સહેતા વિહાર કરતા કરતા જે દેશમાં પ્રવેશ કરે મુશ્કેલ છે એવા અનાર્ય લાઢ દેશમાં પહેચ્યા, ત્યાં વજભૂમિ અને શુભ્રભૂમિ આ પ્રકારના બે ભાગે છે. ભગવાને એ બન્નેમાં વિહાર કર્યો. આ વિહારમાં તેમને પ્રાત-અમને-જીણું એટલે પડતર એવા શૂન્ય ઘરમાં અનેક પ્રકારના ઉપદ્રવોથી યુક્ત શમ્યા–વસતી અને ધૂળ
श्री. मायाग सूत्र : 3