Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचाराङ्गसूत्रे
टीका - भगवान् = महावीरः श्रीवर्धमानस्वामी प्रकामतया निद्रामपि नो सेवते, निद्राधीनो न बभूवेत्यर्थः । चकारस्त्वर्थे, किन्तु उत्थाय = निद्रासमागमनकाले सावधानीभूय आत्मानं जागरयति - तपः संयमाराधने प्रवर्तयति । अप्रतिज्ञः स्वापप्रतिज्ञारहितः ईषच्छायी छद्मस्थावस्थाया अन्तिमरात्रान्तर्मुहूर्तमात्र कालस्वमदर्शी आसीत् = अभूत् ||५||
किञ्च - 'संवुज्झमाणे ' इत्यादि ।
मूलम् - संबुज्झमाणे पुणरवि, आसिंसु भगवं उट्टाए । निक्खम्म एगया राओ, बहि चंकमिया मुहुत्तागं ॥ ६ ॥ छाया - संबुध्यमानः पुनरपि आसिष्ट भगवान् उत्थाय । निष्क्रम्यैकदा रात्रौ वहिचङ्क्रम्य मुहूर्तकम् ॥ ६ ॥
टीका -- पुनरपि भगवान् श्रीवर्धमानस्वामी संबुध्यमानः = निद्रादोषं सम्यग् जानन् 'निद्रा कर्मबन्धस्य कारणमस्ती ' - त्यवगच्छन् निद्रासमागमनकाले संयमोत्थानेन उत्थाय एकदा = कदाचित् शीतकाले रात्रौ बहिर्निष्क्रम्य = बहिर्निं
५६६
भगवान श्री महावीर प्रभुने अधिक निद्राका सेवन नहीं किया, अर्थात् वे निद्राके अधीन नहीं हुए। जिस समय निद्रा आनेका समय होता था उस समय वे सावधान होकर अपनी आत्माको तप और संयमकी आराधना करने में लगा देते थे । ये स्वाप - सोनेकी प्रतिज्ञासे रहित थे । छद्मस्थावस्थाकी अन्तिम रात्रिमें अन्तर्मुहूर्तकालमात्र ही स्वदर्शी बने ॥ ५ ॥
और भी - ' संवुज्झमाणे ' इत्यादि ।
श्री वीरप्रभु निद्रा आधीन नहीं हुए, क्यों कि यह वे जानते थे कि निद्रा कर्मबन्धका कारण है । यदि कभी निद्रा आने लगती तो शीत
સમય
ભગવાન શ્રીમહાવીર સ્વામીએ કદી અધિક નિદ્રાનું સેવન કર્યું નથી, અર્થાત્ તેઓ નિદ્રાને આધીન બન્યા નથી. જે સમયે નિદ્રા આવવાના હાય એ સમયે સાવધાન બની પોતાના આત્માને તપ અને સયમની આરાધનામાં લગાડી દેતા હતા. તેઓ સ્વાપ-સુવાની પ્રતિજ્ઞાથી રહિત હતા, છદ્મસ્થાવસ્થાની છેલ્લી રાત્રે અન્તમુહૂત કાળમાત્રમાં સ્વદર્શી બન્યા. (૫)
श्री--' संबुझमाणे' इत्यादि.
નિદ્રાને શ્રી મહાવીર પ્રભુ કર્મ બંધનું કારણ માનીને તેને ત્યાગ કરતા હતા, કયારે નિદ્રા આવતી તા શીતકાલની રાત્રીમાં મકાન બહાર જઈ મુહૂત માત્ર ધર્મધ્યાનમાં તત્પર બની નિદ્રાના વિજેતા ખનતા. (૬)
શ્રી આચારાંગ સૂત્ર : ૩