Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध १ उपधान० अ. ९ उ. २
किश्च--'जंसिप्पेगे' इत्यादि। मूलम्-जंसिप्पगे पवेयंति, सिसिरे मारुए पवायंते।
तंसिप्पगे अणगारा, हिमवाए निवायमेसंति ॥१३॥ छाया--यस्मिन्नप्येके प्रवेपन्ते शिशिरे मारुते प्रवाति (सति)।
तस्मिन्नप्ये केऽनगारा,-हिमवाते निवातमेषयन्ति ॥१३॥ टीका--यस्मिन् शिशिरे शिशिरऋतौ, मारुते-शीतपवने प्रवाति-प्रकर्षण वहति सति, एके-केचन अन्ये जनाः प्रवेपन्ते प्रकर्षेण दन्तवीणावादनपुरस्सरं कम्पन्ते । यद्वा-'प्रवेदयन्ति' इति छाया, शीतसमुत्थं स्पर्शदुःखमनुभवन्ति। तस्मिन्नपि काले एके केचन अन्येऽनगाराः हिमवाते शीतलसमीरे वहति सति निवात-निर्वातस्थानम् , एषयन्ति गवेषयन्ति ॥१३॥
किञ्च--'संघाडीओ' इत्यादि । मूलम्-संघाडीओ पवेसिस्सामो, एहा य समादहमाणा ।
पिहिया व सक्खामो, अइदुक्खे हिमगसंफासा ॥१४॥ छाया--संघाटीः प्रवेक्ष्यामः, एधांसि च समादहन्तः।
पिहिता वा शक्ष्यामः, अतिदुःखान् हिमकसंस्पर्शान् ॥१४॥ और भी-जंसिप्पेगे' इत्यादि।
शीतऋतुमें कि जिसमें शीतल पवनके चलने पर कई मनुष्यों के शरीरमें रोंगटे खड़े हो जाते हैं, दांतोंसे दांत बजने लगते हैं, शरीर में खूब कपकपी छूटने लगती है, इस प्रकार बड़ी मुश्किल से शीतका दुःख सहन होता है। कई एक अनगार तो इस शोतकालमें ऐसे स्थानकी खोजमें रहते हैं कि जहां शीतल वायुका संचार तक भी न हो और ठंडी हवासे त्राण-रक्षण-होता रहे ॥ १३ ॥
श्री--'जंसिप्पेगे' त्याहि.
શરદીની રૂતુમાં ઠંડા પવનના ચાલવાથી માણસના શરીરમાં એને પ્રવેશ થતાં રૂવાડા ઉભાં થઈ જાય છે, દાંત સામે દાંત અથડાય છે, શરીરમાં કંપારી છુટે છે. આ રીતે ખુબજ મુશ્કેલીથી ઠંડીનું દુઃખ માણસો સહન કરે છે. કેઈ અનગાર તે આ ઠંડીથી બચવા એવા સ્થાનની તપાસમાં રહે છે કે ઠંડા વાયુને સંચાર પણ ન થઈ શકે અને ઠંડીથી એને બચાવ થઈ શકે. (૧૩)
श्री. मायाग सूत्र : 3