Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ उपधान० अ. ९. उ. २
५६७
र्गत्य मुहूर्त कं = मुहूर्तमात्रं चङ्क्रम्य = ध्याने विहृत्य धर्मध्यानावस्थितो भूत्वेत्यर्थः आसिष्ट उपाविशत् - निद्रां परिवर्जयामासेति भावः ॥ ६ ॥
किश्च --' सयणेहिं ' इत्यादि ।
मूलम् - सयणेहिं तस्सुवसग्गा, भीमा आसी अणेगरूवा य । संसप्पगा य जे पाणा, अदुवा जे पक्खिणो उवचरंति॥७॥ छाया -- शयनेषु तस्योपसर्गा भीमा आसन् अनेकरूपाश्च ।
संसर्पका ये प्राणा अथवा पक्षिण उपचरन्ति ॥ ७ ॥
,
टीका -- शयनेषु शय्यते=स्थीयते विविधासनादिभिर्यत्र तानि शयनानि आश्रयस्थानानि तेषु तस्य भगवतः श्रीवर्धमानस्वामिनः भीमाः = घोराः अनेकरूपा उपसर्गा आसन = उपस्थिता वभूवुः । तथा-ये संसर्पकाः = सरीसृपाः शून्यगृहादौ सर्पनकुलादयः, प्राणाः = पाणिनः, अथवा-ये पक्षिणः = श्मशानादौ गृध्रादयस्तेऽपि उपचरन्ति = नानाविधमुपसर्गं कुर्वन्ति स्म, तद्गात्रचर्ममांसादिकं कृन्तन्ति स्मेत्यर्थः॥ ७॥ किश्व -- 'अदु कुचरा' इत्यादि ।
कालकी रात में मकानसे बाहर जाकर मुहूर्तमात्र धर्मध्यानमें तल्लीन होकर वे उस निद्रा पर विजय प्राप्त कर लेते ||६|| और भी - 'सयणेहिं' इत्यादि ।
शयनों में- आश्रयभूत स्थानोंमें उन वीर प्रभुके ऊपर घोर उपसर्ग उपस्थित होते थे। कभी २ शून्य घरमें रहने पर सरीसृप - सर्प नकुल आदि प्राणी, अथवा श्मशान में वसने पर गृध्र आदि पक्षी अनेक प्रकारसे उनके ऊपर उपसर्ग करते, परन्तु वे धीर वीर सबकुछ सहन करते थे, यहां तक कि जब गृध्र आदि पक्षी उनके शरीरके मांसको भी नोंचते तो भी वे समभाव से सहन करते परंतु उनका निवारण नहीं करते ||७|| और भी - 'अदु कुचरा' इत्यादि ।
,
३३ --' सयणेहिं ' ऽत्याहि.
શયનમાં–આશ્રયવાળા સ્થાનામાં શ્રી મહાવીર પ્રભુ ઉપર ઘાર ઉપસ ઉપસ્થિત થતા હતા. કયારેક ઉજ્જડ ઘરોમાં રહેવાથી સર્પ વગેરે પ્રાણી તેમજ શ્મશાનમાં રહેવાથી ગીધ વગેરે પક્ષીથી અનેક પ્રકારનાં દુઃખા સહેવાં પડતાં હતાં ધીર પીર એવા પ્રભુ આ બધાં દુઃખાને સહન કરતા તે ત્યાં સુધી કે જ્યારે ગીધ વગેરે પક્ષીયા તેમના શરીરના માંસને ચાંચાથી ચાવતા તે પણ સમભાવથી બધુ સહન કરતા, પરંતુ તેનું નિવારણ કરતા નહીં. (૭) kal—' ag garı' Scule.
શ્રી આચારાંગ સૂત્ર : ૩