Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ उपधान अ. ९. उ. २
एवं पृष्टः श्रीसुधर्मा स्वामी जम्बूस्वामिनं प्रत्याह-' आवेसण' इत्यादि। मूलम्-आवेसणसभापवासु, पणियसालासु एगया वासो।
अदुवा पलियटाणेसु, पलालपुंजेसु एगया वासो ॥२॥ छाया-आवेशनसमाप्रपासु पण्यशालासु एकदा वासः।
अथवा पलितस्थानेषु पलालपुजेषु एकदा वासः॥२॥ टीका--एकदा-कदाचित् , आवेशनसभाप्रपासु-आ-समन्ताद् विशन्ति यत्र, तदावेशनम् शून्यगृहम् , सभा-ग्रामनगरवासिनां लोकानामास्थायिकार्थमागन्तुकानां शयनाथं च या कुडयाघाकृतिमिवासिभिर्नगरवासिभिश्च क्रियते सा सभा, प्रपा पानीयशाला, आवेशनं च, सभा च, प्रपा च, एषामितेतरयोगद्वन्द्वः-आवेशनसभागपास्तासु ,तथा कदाचित्-पण्यशालासु-आपणेषु भगवतो वासः अभूत् । अथवाकदाचित् पलितस्थानेषु-पलितमिव पलितं कर्म तस्य स्थानानि कर्मस्थानानि कर्मा
इस प्रकार पूछे जाने पर श्री सुधर्मास्वामी जम्बूस्वामीसे कहते हैं'आवेसण' इत्यादि। __ उन त्रिलोकप्रसिद्ध श्री महावीर भगवानकी शय्या और आसन सब भिन्न२ प्रकार के थे। वे कभी आवेशन-शून्यगृहमें, कभी सभानगर या ग्रामवासियोंद्वारा नगर और ग्रामके लोगोंको बैठने के लिये और पथिकोंको सोनेके लिये जो कुड्याकृति-आस्थाई (चोरा) बनाई हुई होती है उसमें, कभी२ प्याऊ-पानीकी शाला-में कभीर पण्यशाला-दुकानोंमें, या पलिस्तथान-लुहारकी शालामें और कभीर पलालकी बनी हुई झोपडीमें निवास करते थे। “पलियट्ठाणेसु" की संस्कृत छाया “पलितस्थानेषु" है। इसका अर्थ "पलितमिव पलितं-कर्म, तस्य स्थानं कर्मस्थानं कर्मादाशाशते ५७पाथी श्री सुधारवामी ४-५२वामीन ४९ छ-'आवेसण 'त्या.
તે ત્રણ લેકમાં પ્રસિદ્ધ શ્રી મહાવીર ભગવાનની શય્યા અને આસન જુદા જુદા પ્રકારનાં હતાં તેઓ ક્યારેક ઉજડ ઘરમાં, કદી સભા-નગર અથવા ગ્રામવાસીઓએ લેકેને બેસવા માટે અને મુસાફરોને ઉતરવા માટે બનાવેલ સાર્વજનિક આરામગૃહમાં, ક્યારેક પરેમાં, ક્યારે-ક્યારેક કેઈ દુકાનમાં અથવા લુહારની કેડમાં અને કયારેક પરાળની બનાવેલી ઝુંપડીમાં નિવાસ કરે. “पलियट्ठाणेसु" नी संस्कृत छ। “ पलितस्थानेषु" 2. मानो मथ-पलितमिव
श्री. मायाग सूत्र : 3