Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ उपधान० अ. ९. उ. १ रहितेन भगवता-श्रीवर्धमानस्वामिना एषः प्रागुक्तः विधिः-आचारः अनुक्रान्तः= अनुसेवितः, एवम् अनेन विधिनाऽन्येऽपि मोक्षसाधकाः साधवः सकलकर्मक्षयार्थ रीयन्ते-विहरन्ति संयममार्गे विहरेयुरिति भावः। 'इति ब्रवीमि' अस्य व्याख्या पूर्ववत् ॥ २३ ॥
॥ नवमाध्ययनस्य प्रथम उद्देशः समाप्तः॥९-१॥
हेय और उपादेयके विवेकसे युक्त, एवं सर्वथा अप्रतिज्ञ-निदानरहित, ऐसे श्रीवर्धमानस्वामीने यह पूर्वोक्त आचार स्वयं पालन किया,अतः इसी तरहसे अन्य मोक्षसाधक साधुजन भी अपने समस्तकों का नाश करनेके लिये संयममार्गमें विचरण करे, अर्थात् इसी प्रकारसे इस विधिका पालन कर अन्य मोक्षार्थी मुनि भी अपने कर्मों का नाश करनेके लिये संयममार्गमें लवलीन बनें। " इति ब्रवीमि" इन पदोंकी व्याख्या पहिले की गई व्याख्याकी तरह जान लेनी चाहिये ॥२३॥
॥ नववें अध्ययनका प्रथम उद्देश समाप्त ॥ ९-१॥
ઉપાદેયના વિવેકથી યુકત અને સર્વથા અપ્રતિજ્ઞ-નિદાનરહિત એવા શ્રી વર્ધમાન સ્વામીએ આ પૂર્વોકત આચાર સ્વયં પાલન કરેલ. એટલે આ રીતે બીજા મોક્ષસાધક (મેક્ષના અભિલાષી) સાધુજન પણ પોતાના સમસ્ત કર્મોને નાશ કરવા માટે વિચરણ કરે. અર્થાત–એવા પ્રકારથી એવી વિધિનું પાલન કરી બીજા મોક્ષાર્થી મુનિ પણ પિતાના કર્મોને નાશ કરવા માટે સંયમમાગમાં લવલીન भने " इति ब्रवीमि " 20 पहोनी व्याज्या HIS मध्ययनोमा ४ाया प्रमाणे सभावी नई स. ( २3 )
નવમા અધ્યયનને પ્રથમ ઉદ્દેશ સમાપ્ત છે –૧ છે
श्री. मायाग सूत्र : 3