Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध १ उपधान अ. ९ उ. १
५५० मूलम्-णो सेवइ य परवत्थं, परपाए वि से ण भुंजित्था।
परिवजियाण ओमाणं, गच्छइ संखडिमसरणाए ॥१९॥ छाया-नो सेवते च परवस्त्रं, परपात्रेऽपि स नाभुङ्क्त।
परिवर्ल्यापमानं गच्छति संखडिमशरणाय ॥ १९ ॥ टीका–स-भगवान् परवस्त्रं न सेवते न गृह्णाति, अपि च परपात्रेऽपि नाभुङ्क्त, अपमानं परिवयं-अगणयित्वा अशरणाय संयमाराधनार्थमदीनमनस्कः सन् संखण्डि-संखण्ड्यन्ते उपमद्यन्ते प्राणिनो यत्र तां संखडिम्=आहारपाकस्थानं गच्छति-जगामेत्यर्थः । अत्र संखडि-शब्देन ज्ञातिभोजनरूपोऽर्थो न गृह्यते, तस्याः शास्त्रे निषिद्धत्वात् ॥ १९ ॥
किञ्च'मायण्णे' इत्यादि। मूलम्-मायण्णे असणपाणस्स, नाणुगिद्धे रसेसु अपडिन्ने ।
अच्छि पि नोपमाजिज्जा, नो वि य कंड्यए मुणी गाय॥२०॥ छाया–मात्राज्ञोऽशनपानस्य, नानुगृद्धो रसेषु अप्रतिज्ञः। __अक्षिणी अपि नो प्रमार्जयति, नापि च कण्डूयते मुनिर्गात्रम् ॥ २०॥
और भी--'णो सेवइ ' इत्यादि।
भगवानने दूसरोंका वस्त्र अपने उपयोगमें नहीं लिया, और न दूसरोंके पात्र में भोजन ही किया। अपने अपमानका ख्याल न कर, स्वयं भगवान संयम आराधनाके निमित्त अदीनमन होकर आहारके पाकस्थान (गृहस्थोंके यहां आहार बनानेके भोजनघर ) में जाते थे। भगवानने यह ख्याल नहीं किया कि आहार लेने के लिये जानेमें मेरा अपमान है। ऐसा करनेसे ही मंयमकी अच्छी तरहसे पालना होती है, ऐसी भावनासे वे स्वयं आहार लेने जाया करते थे ॥ १९ ॥
श-'णो सेवइ ' त्याहि.
ભગવાને બીજાઓનાં વસ્ત્રોને પિતાના ઉપગમાં નથી લીધાં. તેમજ બીજાના પાત્રમાં ભોજન પણ કીધું નથી. પિતાના અપમાનને ખ્યાલ કર્યા વિના ભગવાને પોતે સંયમ આરાધનાના નિમિત્ત અદીનમન બનીને ગૃહસ્થોને ત્યાં તેમના ભેજનગૃહે જતા હતા. આમાં ભગવાને એવો ખ્યાલ નથી કર્યો કે આહાર લેવા જવામાં મારું અપમાન થાય છે. આવું કરવાથી જ સંયમની સારી રીતે પાલના થાય છે. એવી ભાવનાથીજ તેઓ જાતે આહાર લેવા જતા હતા. (૧૯)
श्री. मायाग सूत्र : 3