Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ उपधान० अ. ९. उ.१
५५५ योग-दुष्प्रणिहितं मनोवाकायं सर्वशः सर्वप्रकारैः कर्मबन्धाय ज्ञात्वा अनीदृशींम्= उत्कृष्टक्रियां संयमानुष्ठानरूपाम् आख्यातवान् आचरितवानित्यर्थः ॥१६॥
किञ्च--' अइवत्तियं ' इत्यादि। मूलम्-अइवत्तियं अणाउटिं, सयमन्नेसिं अकरणयाए ।
जस्सित्थीओ परिन्नाया, सव्वकम्मावहा उ से अदक्खू॥१७॥ छाया--अतिपातिकाम् अनाकुट्टि स्वयमन्येषाम् अकरणतया । ___ यस्य स्त्रियः परिज्ञाताः सर्वकर्मावहाः तु सोऽद्राक्षीत् ॥१७॥
टोका-यो भगवान् अतिपातिकां-अतिपापेभ्यः पाणातिपातेभ्योऽतिक्रान्तां पाण्युपमर्दनवर्जिताम् , अनाकुट्टिम् आकुटिहिंसा तदन्याऽनाकुट्टिः अहिंसा, तामनुमृत्य, स्वयमन्येषां च अकरणतया-स्वतः परेण च हिंसापरिवर्जनेन प्रवृत्तः, तथायस्य भगवतः स्त्रियः सर्वकर्मावहाः सर्वविधकर्मबन्धमूला इति परिज्ञाता:-ज्ञपरिज्ञया ज्ञाताः प्रत्याख्यान-परिज्ञया परित्यक्ता भवन्ति, स भगवान् अद्राक्षीत्यथाऽवस्थितं संसारस्वभावं परमार्थतत्त्वं ज्ञातवान् ॥१७॥ प्रवर्तित की गई इन्द्रियांरूप होता है। कर्मों के आनेके मार्गका नाम स्रोत है। वह मिथ्यात्व आदि रूप है। आदानरूप स्रोतका नाम आदानस्रोत है ॥१६॥ ___और भी--'अइवत्तियं' इत्यादि ।
प्राणातिपातरूप पापोंसे रहित होनेसे शुद्ध ऐसी अहिंसाका भगवानने स्वयं अनुसरण करके दूसरोंसे भी हिंसादिक कार्यों का परिवजन कराया। भगवानने सर्व प्रकारसे कर्मबन्धका मूल कारण स्त्रीवर्ग का, ज्ञ-परिज्ञासे जानकर प्रत्याख्यान-परिज्ञासे परित्याग किया, और यथावस्थित संसारका स्वभाव भी जानलिया ॥ १७ ॥ માર્ગનું નામ સ્ત્રોત છે, તે મિથ્યાત્વ આદિરૂપ છે. આદાનરૂપ સોતનું નામ माहानसोत छ. (१६)
५-' अइवत्तियं' त्यादि
પ્રાણાતિપાતરૂપ પાપોથી રહિત હવાથી શુદ્ધ, એવી અહિંસાને ભગવાને સ્વયં અનુસરણ કરી, બીજાઓને પણ હિંસાદિક કાને ત્યાગ કરાવ્યો. ભગવાને સર્વ પ્રકારથી કર્મબંધનું કારણ સ્ત્રી વગને જ્ઞપરિણાથી જાણું પ્રત્યાખ્યાન-પરિજ્ઞાથી પરિત્યાગ કરી યથાવસ્થિત સંસારના સ્વભાવને જાણી લીધે. (૧૭)
શ્રી આચારાંગ સૂત્ર : ૩