Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ उपधान0 अ. ९. उ. १
" रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते ।
विचित्रैः कर्मनेपथ्यैर्यत्र सत्त्वैर्न नाटितम् "॥१॥ इति ॥ १४ ॥ किश्च-'भगवं' इत्यादि। मूलम्-भगवं च एवमन्नेसिं, सोवहिए हु लुप्पई बाले॥
कम्मं च सव्वसो नच्चा,तं पडियाइक्खे पावगंभगवं ॥१५॥ छाया-भगवांश्चैवमन्वैषीत् सोपधिकः एव लुप्यते बालः ।
___ कर्म च सर्वशो ज्ञात्वा तत् प्रत्याख्याति पापकं भगवान् ॥ १५॥ ___टीका-भगवान् महावीरः श्रीवर्धमानस्वामी एवं वक्ष्यमाणप्रकारेण अन्वैपीत्-अवेदीत् बाल: मोहमुपगतः, सोपधिका-उपधिना सह वर्तत इति सोपधिकःद्रव्यभावोपधियुक्तः सन् लुप्यत एव-छिद्यते भिद्यत एव, कर्मप्रभावात् क्लेशमनुभवत्येवेत्यर्थः । तस्माद् भगवान् कर्म, सर्वप्रकारेण ज्ञात्वा तत्-कर्म, पापकं च कर्मनिबन्धनं सावधव्यापारं च प्रत्याख्याति-निराकृतवान् ॥ १५ ॥
" रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते।
विचित्रैः कर्मनेपथ्यैर्यत्र सत्त्वैर्न नाटितम् ॥ १॥
जगतमें ऐसी कोईसी भूमि शुद्ध नहीं बची कि जहां पर कर्मकी विचित्र रचनासे युक्त इस जीवने अपना नाटक न किया हो ॥१४॥ फिर भी—'भगवं च' इत्यादि ।
भगवान श्री वर्धमान स्वामीने यह बात जान ली कि जो अज्ञानी प्राणी द्रव्य और भाव उपाधिसे युक्त हैं, वे ही कर्मके प्रभाव-उदयसे छेदे और भेदे जाते हैं, रात दिन अनेक क्लेशोंका अनुभव करते ही रहते हैं । इसी लिये प्रभुने कर्मका यह विचित्र प्रभाव सर्व प्रकारसे
" रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते।
विचित्रैः कर्मनेपथ्य,-यंत्र सत्त्वैन नाटितम् " ||१॥ જગતમાં એવી કઈ પણ, ભૂમિ શુદ્ધ નથી બચી કે જ્યાં કર્મની વિચિત્ર રચનાથી યુક્ત આ જીવે પોતાનું નાટક ન કર્યું હોય. (૧૪)
५२–“भगवच" त्या.
ભગવાન શ્રી વર્ધમાન સ્વામીએ આ વાત જાણેલી કે જે અજ્ઞાની પ્રાણી દ્રવ્ય અને ભાવ ઉપાધિથી યુક્ત છે, તે કર્મના પ્રભાવ-ઉદયથી છેદાય અને ભેદાય છે. રાત દિવસ અનેક કલેશને અનુભવ કરતા જ રહે છે. આ માટે પ્રભુએ ७०
श्री. मायाग सूत्र : 3