Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५४८
आचाराङ्गसूत्रे ___टीका-मुनिः श्रीवर्धमानस्वामी, परुषाणि कठोरवचनानि, दुस्तितिक्षाणि =अन्यैः प्राकृतपुरुषैर्दुःसहानि अतिगत्य-अविगणय्य, पराक्रममाणः सम्यक्तितिक्षावान् भवति, तथा-आख्यातनृत्यगीतानि-आख्यातानि नृत्यगीतानि उद्दिश्य कौतुकं न करोति, तथा-दण्डयुद्धानि मुष्टियुद्धानि दृष्ट्वा श्रुत्वा वा नापि रोमाश्चितो भवति ॥ ९ ॥
किञ्च-गढिए' इत्यादि। मूलम्-गढिए मिहोकहासु, समयंमि नायसुए विसोगे अदक्खू ।
एयाइं से उरालाइं, गच्छइ नायपुत्ते असरणाए ॥१०॥ छाया--गृद्धः मिथःकथासु समये ज्ञातसुतः विशोकः अद्राक्षीत् ।
एतानि स उदाराणि गच्छति ज्ञातपुत्रः अशरणाय ॥ १०॥ टीका–समये एकस्मिन् काले कदाचित् ज्ञातसुतः भगवान् महावीरः श्री वर्धमानस्वामी मिथःकथासु-परस्परं कामसम्बन्धिवार्तालापेषु गृद्धाः-आसक्ताः स्त्रीः, विशोका रागरहितः सन् अद्राक्षीत् । स ज्ञातपुत्र भगवान् अशरणाय-शरणं
मुनि श्री वर्धमान स्वामी अन्य साधारण प्राणी भी जिन्हें सहन न कर सकें ऐसे कठोर वचनोंकी ओर कुछ भी ध्यान न देकर सम्यक् प्रकारसे सहन करने वाले हुए-सर्व प्रकारसे अच्छी तरह सहनशील बने । तथा आख्यात ( कथा-वार्ता) नृत्य और गीतकी तरफ आश्चर्यसे युक्त न हुए, एवं दण्डयुद्ध और मुष्टियुद्धोंको देखकर या सुनकर रोमाश्चितआश्चर्यचकित भी न बनें ॥९॥ फिर भी--'गढिए' इत्यादि ।
एक समय की बात है कि भगवान महावीरने परस्पर कामसंबंधीवार्तालापोंमें आसक्त स्त्रियोंको देखा तो भी वे उस ओरसे वीतराग
મુનિશ્રી વર્ધમાન સ્વામી અન્ય સાધારણ પ્રાણી પણ જેને સહન ન કરી શકે એવા કઠોર વચનેની તરફ જરા પણ ધ્યાન ન દઈ સમ્યક્ પ્રકારથી સહન કરવાવાળા થયા–સર્વ પ્રકારથી તેઓ સહનશીલ વૃત્તિના બન્યા. આખ્યાન (કથાવાર્તા) નૃત્ય અને ગીતમાં તેઓને આશ્ચર્ય થયેલ નહીં, તેમ દંડયુદ્ધ અને મુષ્ટિયુદ્ધને જોઈ તથા સાંભળી રોમાંચિત-આશ્ચર્યચકિત બન્યા ન હતા. (૯)
-'गढिए' त्यादि.
એક સમયની વાત છે કે ભગવાન મહાવીરે પરસ્પર કામસંબંધી વાર્તાલાપોમાં સ્ત્રીને આસક્ત બનેલી જવા છતાં પણ એ બારામાં એઓ વીતરાગી
श्री. मायाग सूत्र : 3