Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५५०
आचाराङ्गसूत्रे शाश्वतिकः पारमार्थिकः सम्बन्धो ममे'-त्यादिरूपामेकत्वभावनामुपगत इत्यर्थः, तथा पिहिताः अर्चा-क्रोधज्वाला पिहिता-उपशमिता येन स तथाविधः, तथा -अभिज्ञातदर्शनः सम्यक्तभावनाभावितः, अत एव शान्तः सन् निष्क्रान्तः दीक्षां जग्राह ॥ ११ ॥
किञ्च–'पुढविं च' इत्यादि। मूलम्-पुढविं च आउकायं, तेउकायं च वाउकायं च ।
पणगायबीय-हरियाई, तसकायंच सव्वसो णच्चा॥१२॥ छाया-पृथिवीं चापकायं तेजस्कायं च वायुकायं च ।
पनकांश्च बीजहरितानि त्रसकायं च सर्वशो ज्ञात्वा ॥ मू० १२ ॥ टीका-भगवान् पृथिवीं-पृथिवीकार्य, अप्कायं, तेजस्कायं, वायुकायं पनकान्-शैवालान् , बीजहरितानि-वनस्पतीन् त्रसकायं च ज्ञात्वा= सर्व एवैते सजीयाः' इत्यवबुध्य सर्वशः सर्वप्रकारेण तदारम्भं परिवर्जयन् विहरति स्मेत्यर्थः॥ १२ ॥ इस मार्गमें कोई और दूसरा सहायक नहीं है, मेरा किसीके भी साथ निरन्तर पारमार्थिक संबंध नहीं है" ऐसा विचार कर सदा एकत्व भावनामें तत्पर रहे । क्रोध-कषायकी ज्वालाको प्रभुने उपशमित की। सम्यक्त्वकी भावनासे भावित प्रभुने इसी लिये शान्तचित्त बन दीक्षा अंगीकार की ॥ ११ ॥
और भी-' पुढविं च ' इत्यादि। भगवान्ने पृथिवीकाय, अपकाय, तेजस्काय, वायुकाय, शैवाल, और बीज-हरितादिरूप वनस्पतिकाय, एवं त्रसकाय, इन छह कायके जीवोंको " ये सब ही जीवसहित हैं" ऐसा जानकर सर्वप्रकारसे उनके आरंभका परित्याग करते हुए ही विहार किया ॥ १२॥ આ માર્ગમાં કઈ બીજે સહાયક નથી, મારે કોઈની સાથે નિરંતર પારમાર્થિક સંબંધ નથી” આ વિચાર કરી પ્રભુ સદા એકત્વ ભાવનામાં તત્પર રહેતા ક્રોધકષાયની જવાળાને પ્રભુએ સમાવી દીધી હતી. સમ્યકત્વની ભાવનાથી ભાવિત પ્રભુએ આને જ માટે શાન્તચિત્ત બની દીક્ષા અંગીકાર કરેલી (સૂ૦૧૧)
५–'पुढविं च' त्यादि
ભગવાને પૃથ્વીકાય, અપકાય, તેજસ્કાય, વાયુકાય, શિવાલ અને બીજહરિતાદિરૂપ વનસ્પતિકાય અને ત્રસકાય, આ છે કાયના જીવેને “આ બધા જીવસહિત છે એવું જાણું સર્વ પ્રકારેથી એના આરંભને પરિત્યાગ કરતાં ४२तi ४ विडार ४२।. (१२)
श्री. सायासंग सूत्र : 3