Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
વાર
आचारागसूत्रे टीका-बहवः प्राणिजातयः भ्रमरादयः चतुरः साधिकान् मासान् मनोज्ञसुगन्धलोभात् आगम्य कार्य-भगवतः शरीरम् , अभिरुह्य विजहुः=निजनिजचरणानि सपरुषस्पर्श चारयामासुः । तथा-तदीयरक्ताद्यथितया च आरुष्य-प्रकुप्येव तत्र भगवतः शरीरे जिहिंसुः ददंशुः ॥३॥
तद् वस्त्रं भगवान् कियत्कालं दधारेति शिष्यजिज्ञासायामाह-'संवच्छरं साहियं' इत्यादि। मूलम्-संवच्छरं साहियं मासं, जं न रिकासि वत्थगं भगवं ।
____ अचेलए तओ चाई, तं वोसिरिज वत्थमणगारे ॥४॥ छाया--संवत्सरं साधिकं मासं, यत् न रिक्तवान् वस्त्रकं भगवान् ।
__ अवेलकः ततः त्यागी, तद् व्युत्सृज्य वस्त्रमनगारः ॥ ४ ॥
टोका--भगवान् श्रीवर्धमानस्वामी वस्त्रकं तद् वस्त्रं संवत्सरम्-एकवर्ष, तथा साधिकं मासं-साधिकैकमासं किञ्चिदधिकत्रयोदशमासानित्यर्थः, यत् न रिक्तवान्
कुछ अधिक चार मासमें बहुतसी-अनेक प्राणियोंकी जातियां, अनेक जातिके भ्रमरादिक जीवजन्तु मनोज्ञ सुगंधके लोभसे आकर भगवानके शरीरके आजू-बाजू भिन२ करते हुए उनके शरीरको कठोर स्पर्श करते हुए चारों ओर घूमने लगे और क्रोधित की तरह उनके शरीरको काट२ कर लोही मांस खाने लगे ॥३॥
उस वस्त्रको भगवानने कितने समयतक धारण किया? शिष्यकी इस जिज्ञासाका समाधान करनेके लिये सूत्रकार कहते हैं-'संवच्छरं' इत्यादि।
भगवानने उस वस्त्रको कुछ अधिक एक महीनासे युक्त एक वर्ष,
થોડા અધિક ચાર મહિનામાં ઘણા પ્રાણીઓ અને ઘણી જાતના ભમરા વગેરે જીવ જતુની જાતિયો મનને સુગંધથી ભરપુર બનાવી દે તેવી સુંગધના લોભમાં પડી ભગવાનના શરીર ઉપર તેમજ ચારે તરફ ફરી વળી ગણગણાટ શરૂ કરી દીધું અને જાણે ક્રોધવાળા બન્યા હોય એ રીતે તેમના શરીર ઉપર સુગંધ ચુસવાની ભાવનાથી લોહી તથા માંસને ખાવા લાગ્યા. (૩)
એ વસ્ત્રને ભગવાને કેટલા સમય સુધી ધારણ કર્યું? શિષ્યની આ જીજ્ઞાसानु समाधान ४२१॥ भाटे सूत्र४२ ४३ छ-'संवच्छर । त्याहि.
ભગવાને થડા અધિક એક મહીનાથી યુકત એક વર્ષ–એટલે થડ અધિક
શ્રી આચારાંગ સૂત્ર : ૩