Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ उपघान0 अ. ९. उ. १
____ ५४१ ननु तर्हि वस्त्रं किमर्थमङ्गीकृतम् ? अत्राह-खु-नियमेन, एतद्-वस्त्रधारणं तस्य भगवतः, अनुधार्मिकम् पूर्वपूर्वतीर्थङ्करधर्मानुकूलम् , अपरैः परंपरयावतीणतीर्थकरैरपि पूर्व धर्मोपकरणतया तथाऽनुष्ठितमित्यर्थः ॥ २॥
दीक्षाकालिकानुलिप्तचन्दनादिसुगन्धलोभाद् भ्रमरादयः समागत्य भगवद्वपुषि दंशनं चक्रुरिति बोधयितुमाह-' चत्तारि साहिए' इत्यादि । मूलम्-चत्तारि साहिए मासे, बहवे पाणजाइया आगम्म ।
अभिरुझ कायं विहरिंसु आरुसिया णं तत्थ हिंसिंसु ॥३॥ छाया-चतुरः साधिकान् मासान् , बहवः प्राणिजातयः आगम्य ।
अभिरुह्य कार्य विजहुः, आरुष्य खलु तत्र जिहिंसुः ॥ ३ ॥ शंका-जब वस्त्रसे शरीरको आच्छादित नहीं करनेका अभिग्रह भगवानने यावचीवन अंगीकृत किया तो फिर भगवानने वस्त्रका ग्रहण ही क्यों किया?
उत्तर-शंका ठीक है, परन्तु आचारपालनके लिये ही उन्होंने ऐसा किया। जिस प्रकार परंपरासे होनेवाले धर्मतीर्थप्रवर्तक तीर्थकरोंने वस्त्रका धर्मका उपकरण होनेसे ग्रहण किया है । यही बात "अनुधार्मिकम" इस पदसे सूत्रकार प्रकट की है ॥२॥
दीक्षा समयमें जब भगवानके शरीरमें चंदनादि सुगंधित द्रव्योंका उवटन-लेप किया गया उस समय उनकी सुगंधिसे आये हुए भ्रमर भगवानके शरीरको काटने लगे, इस बातको समझानेके लिये सूत्रकार कहते हैं --' चत्तारि साहिए' इत्यादि ।
શંકા–જ્યારે વસ્ત્રથી શરીરને આચ્છાદિત ન કરવાનો અભિગ્રહ ભગવાને આજીવન અંગીકૃત કર્યો તે પછી ભગવાને વસ્ત્રને કેમ ન તજ્યાં?
ઉત્તર–શંકા ઠીક છે, પરંતુ આચાર પાલન કરવા માટે જ તેમણે એમ કર્યું. જે પ્રકાર તીર્થકરેએ વસ્ત્રને ધર્મ–ઉપકરણરૂપ માની ગ્રહણ કરેલ. આ पात “ अनुधार्मिकम्" २L ५६थी सूत्राचे प्राट ४२८४ छे. (२)
દીક્ષા સમયે જ્યારે ભગવાનના શરીર ઉપર ચંદનાદિ સુગંધિત દ્રવ્યોને લેપ કરવામાં આવ્યું આ સમયે તેની સુગંધથી આકર્ષાઈ ભમરાઓ શરીર ઉપર બેસવા લાગ્યાં અને કરડવા લાગ્યાં, આ વાતને સમજાવતાં સૂત્રકાર કહે છે‘चत्तारि साहिए' त्यादि.
श्री. मायाग सूत्र : 3