Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्घ. १ उपधान० अ. ९. उ. १ तः सन् स्त्रीभिः प्रार्थितो भवति चेत् तदा स स्त्रियः परिज्ञाय=ज्ञ-परिज्ञया 'इमाः संयमसरणिप्रतिरोधिकाः' इति ज्ञात्वा, प्रत्याख्यान-परिज्ञया परिवर्जयन् 'मुनिः सागारिकं-मैथुनं न सेवेत' इत्येवं स्वधर्ममनुस्मरन् सम्भगवान् महावीरः श्री वर्धमानस्वामी वैराग्यमार्गे स्वयं-स्वमात्मानं प्रवेश्य ध्यायति-धर्मध्यानं करोति स्म ॥ मु०६॥ ___यदि मार्गे गृहस्था आगत्य मिलन्ति पृच्छन्ति, तदानीमपि भगवतो ध्यानमङ्गो नाभूदित्याह-'जे के इमे' इत्यादि। मूलम्-जे के इमे अगारत्था, मीसीभावं पहाय से झाई।
पुट्ठो वि नाभिभासिंसु, गच्छइ नाइवत्तइ अंजू॥७॥ छाया-ये केचिद् इमे अगारस्थाः मिश्रीभावं प्रहाय स ध्यायति ।
पृष्टोऽपि नाभ्यभाषत, गच्छति नातिवर्तते ऋजुः ॥ ७ ॥ जन भी ठहरे हों और उनमेंसे कोई कामिनी उस मुनिसे अपनी वैषयिक अभिलाषा प्रकट करे तब वह मुनि उस स्त्रीको 'यह संयम मार्गकी प्रतिरोधिका है' ऐसा ज्ञ-परिज्ञासे जानकर प्रत्याख्यान-प्रतिज्ञासे सर्वथा उसका परिहार कर देवे, और इसकी वैषयिक अभिलाषाकी पूर्ति न करे, इस प्रकारके अपने धर्मका विचार करते हुए वे भगवान् महावीर वैराग्यमार्गमें अपने आपको ओत-प्रोत कर धर्मध्यानमें तत्पर रहे ॥६॥
मार्गमें चलते हुए भगवानको यदि गृहस्थजन आकरके मिलते और कुछ पूछते तो भी भगवान्का ध्यानभंग नहीं होता, इस बातको सूत्रकार प्रकट करते हैं-'जे के इमे' इत्यादि । પણ રહે છે. આમાં કઈ સ્ત્રી આ સ્થાનમાં રોકાયેલા મુનિજનથી પિતાની વૈષયિક અભિલાષા પ્રગટ કરે એ સમયે મુનિ “સ્ત્રી સંયમમાર્ગને અવરોધ કરનાર છે એવું જ્ઞ-પરિજ્ઞાથી જાણી પ્રત્યાખ્યાન–પ્રતિજ્ઞાથી એને ત્યાગ કરી દે, અને એની વૈષયિક-વિષયસંબંધી અભિલાષાની પૂર્તિ ન કરે, આ પ્રકારથી પિતાના ધર્મને વિચાર કરતાં ભગવાન મહાવીર વૈરાગ્યમાર્ગમાં પોતાને ઓત-પ્રોત मनावी घमध्यानमा भन २७ छे. (१)
માર્ગમાં ચાલતાં ભગવાનને કેઈ ગૃહસ્થજન આવીને મળે અને પુછપરછ કરે તો પણ ભગવાનના ધ્યાનને ભંગ નહિ થતે, આ વાતને સૂત્રકાર પ્રગટ કરે छ-'जे के इमे' त्याहि.
શ્રી આચારાંગ સૂત્ર : ૩