Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५४४
आचारागसूत्रे तं तथा वजन्तमवलोक्य बालका उपसर्ग चक्रुरित्याह-' अथ चक्षुर्भीताः' इत्यादि।
अथ अनन्तरं, चक्षुर्भीताः अत्र चक्षुःशब्देन दर्शनं गृह्यते, दर्शनाद्भीताः भगवन्तं विलोक्य भयमुपगताः, अत एव संहिताः मिलिताः, ते बालका हत्वा हत्वा-धूलिप्रक्षेपादिभिः पुनः पुनस्ताडयित्वा चक्रन्दुः अन्यान् बालानाद्वयन्ति स्म, 'इहागच्छत पश्यत मुण्डितोऽय '-मिति, तथा- किंदेशीयः कुतः समायातोऽय '-मिति कलकलशब्दं चक्रुरित्यर्थः ॥ ५॥
किञ्च–'सयहिं' इत्यादि। मूलम्-सयणेहिं वितिमिस्सेहि, इत्थीओ तत्थ से परिन्नाय ।
सागारियं न सेवेइ य, से सयं पवेसिया झाइ ॥६॥ छाया--शयनेषु व्यतिमिश्रेषु स्त्रियस्तत्र स परिज्ञाय ।। ___सागारिकं न सेवेत च स स्वयं प्रवेश्य ध्यायति ॥६॥
टीका-शयनेपु-शय्यते यत्र तानि शयनानि-आगन्तुकार्थवासस्थानानि, तेषु व्यतिमिश्रेषु-कुतश्चित् कारणाद् गृहस्थैस्तीथिकैश्च संयुक्तेषु सत्सु तत्रावस्थि- भगवानको इस तरह विहार करते हुए देखकर भयसे युक्त हो बालक मिलकर उनके ऊपर धूलि आदि डाल२ कर उपसर्ग करने लगे और कोलाहल करते हुए कहने लगे कि-आओ देखो यह मनुष्य मुंडित है, यह अजब ढंगका आदमी कहांसे आया है ॥५॥
और भी---'सयहिं' इत्यादि।
आगन्तुक-पथिक जनोंके लिये वसने योग्य स्थानोंका नाम शयन है। इन शयनोंमें अनेक प्रकारके व्यक्ति आकर ठहरते हैं और चले जाते हैं, ऐसे स्थानों में यदि मुनिजन ठहरें और वहीं पर गृहस्थजन या अन्य तीर्थिक
ભગવાનને આ રીતે વિહાર કરતાં જોઈ ભયભીત બનતાં બાળકેએ ધુળ કાંકરા વગેરે તેમના ઉપર નાંખવા માંડયા, અને તમાસો જોવાના નિમિત્તે બીજાં બાળકને પણ બોલાવવા લાગ્યાં અને કેલાહલ મચાવી કહેવા લાગ્યાં કે-જુઓ જીએ આ માણસ માથે મુંડેલ એવા અજબ ઢંગને છે. આ માણસ અહિ ज्यांथी मावत छ ? (५)
५२-'सयणेहिं' त्यादि. આગંતુક-માર્ગીવહેતા માણસોને વસવા યોગ્ય સ્થાનેનું નામ શયન છે. આ શયનમાં અનેક પ્રકારના માણસે આવી રોકાય છે, અને ચાલ્યા જાય છે. આવા સ્થાનોમાં કદીક મુનિ પણ રેકાય છે અને બીજા ગૃહસ્થજન અને અન્યતીર્થિક બીજા ધર્મવાળા માણસો
શ્રી આચારાંગ સૂત્ર : ૩