Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ.८ मूलम् आसीणेऽणेलिसं मरणं, इंदियाणि समीरए ॥
कोलावासं समासज्ज, वितहं पाउरेसए ॥ १७ ॥ छाया-आसीनोऽनीदृशं मरणम् , इन्द्रियाणि समीरयेत् ॥
कोलावासं समासाद्य, वितथं प्रादुरेषयेत् ॥ १७ ॥ टीका-'आसीन '-इत्यादि. अनीदृशम् अनन्यतुल्यं कातरजनदुष्करं मरणम् इङ्गितारख्यम् आसीन: उपविशन-स्वीकुर्वन तादृशमरणकृताध्यवसाय इत्यथः, स मुनिः इन्द्रियाणि-श्रोत्रादीनि समीरयेत् मनोज्ञामनोज्ञशब्दादिविषयेषु राग-द्वेषाकरणेन प्रेरयेत्-विषयेभ्य इन्द्रियाणि निवर्तयेदित्यर्थः । राग-द्वेषयोरसत्वेन स्वत एव तानि स्वविषयेभ्यो निवृत्तानि भवन्तीति परमार्थः। स एव 'कोलावासं' कोलानां घुणाख्यकीटविशेषाणाम् आवासः स्थानं, तम् , अन्तर्पणक्षतं पीठफलकादिकं समासाद्य-प्राप्य वितथम् अतथाभूतं कोलावासादन्यं सर्वथा घुणादिजीवरहितं
जिसे कायर जन अंगीकार नहीं कर सकते ऐसे इस इंगित मरण को स्वीकार करनेवाला यह मुनि अपनी श्रोत्र आदि इंद्रियोंको मनोज्ञ
और अमनोज्ञ शब्द आदि विषयों में राग और द्वेष नहीं करके उस तर्फ से हटा लेवें। विषयों में जब इंद्रियोंका राग और द्वेष नहीं होगा तो वे स्वतः उस ओर से हट जायेंगी। वह मुनि कोलावास-भीतर से जिसे घुनने खा लिया है ऐसे पीठ फलकादिको छोडकर अच्छे मजबूत निश्छिद्र पीठ-फलकादिककी अपने सहारे के निमित्त गवेषणा करे। घुण नामक कीट-विशेषका नाम कोल है, इनका जिसमें स्थान है वह कोलावास है। इससे भिन्न कि जिसके भीतर घुन न लगा हो जिसमें छिद्र न हो और जिसकी प्रतिलेखना आदि क्रिया अच्छी तरह से हो
જેને અસંયમી જન અંગીકાર નથી કરી શકતા એવા એ ઈતિ-મરણને સ્વીકાર કરવાવાળા એ મુનિ પિતાની શ્રોત્ર વગેરે ઈન્દ્રિયોને મનેઝ અને અમ
જ્ઞ શબ્દ વગેરે વિષયમાં રાગ અને દ્વેષ નહિ કરતા એ તરફથી હટાવી લે, વિષયોમાં જ્યારે ઈન્દ્રિયને રાગ અને દ્વેષ ન હોય ત્યારે તે જાતે જ તે તરફથી હટી જશે. તે મુનિ, જેને અંદરથી ઘુણ લાગેલ છે એવા પીઠ-ફલકાદિકને છોડી દઈ સારા મજબુત છિદ્ર વગરના પીઠ-ફલકાદિકની પિતાના સહારા માટે ગવેષણા કરે, જે લાકડામાં કઈ કીડાનું થાન ન હોય તેવા છિદ્ર વગરના, જેની પ્રતિલેખન વગેરે ક્રિયા સારી રીતે થઈ શકે એવા
श्री. मायाग सूत्र : 3