Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२८
आचारागसूत्रे मूलम्-भे उरेसु न रज्जिज्जा , कामेसु बहतरेसु वि ॥
इच्छालोभं न सेविज्जा, धुववन्नं सपेहिया ॥ २३ ॥ छाया-भिदुरेषु न रज्येत, कामेषु बहुतरेष्वपि ।।
इच्छालोभं न सेवेत, ध्रुववर्ण संप्रेक्ष्य ॥२३॥ टीका-'भिदुरेष्वि'-त्यादि, स भिक्षुः कर्मनिर्भरणपरः बहुतरेष्वपि बहुविधेध्वपि भिदुरेषु-क्षणभङ्गुरेषु कामेषु-शब्दादिकामगुणेषु न रज्येतन्न रागमुपगच्छेत् , राजा राजद्धिप्रदानेनापि यधुपनिमन्त्र्य प्रलोभयेत्तथाऽपि तत्र न संमूच्छितो भवेदित्यभिप्रायः। किं च-स ध्रुववर्ण, ध्रुवश्च शाश्वतश्चाऽसौ वर्णः संयमो मोक्षो वा ध्रुवपुस्तं मोक्षं तत्साधनं च संप्रेक्ष्य-समालोच्य इच्छालोभम्-इच्छापूर्वश्चासौ लोभः इच्छालोभस्तम् इन्द्रादिसमृद्धिप्राप्त्यभिलाषं न सेवेत="इहलोगासंसप्पओगे १ परलोगासंसप्पओगे २ जीवियासंसप्पओगे मरणासंसप्पओगे ४ कामभोगासंसप्पओगे ५" इत्यादिभगवद्वचनादिहलोकपरलोकादिवाच्छां निषेधयेदित्याशयः ॥२३॥
कमेंकी निर्जरा करनेमें तत्पर वह भिक्षु अनेक प्रकारके भी क्षणभंगुर ऐसे शब्दादिक कामगुणों में रागी न बने, अतः कोई राजा उस मुनिको राजऋद्धिके प्रदान करनेका प्रलोभन देकर भी यदि अपने यहां आमंत्रित करता है तो भी वह मुनि उसमें मूच्छित न बने। संयम अथवा मोक्षरूप ध्रुववर्णका एवं उसके साधनोंका विचार कर वह इच्छारूप लोभइन्द्रादिककी ऋद्धिकी प्राप्तिरूप अभिलाषा-का सेवन न करे-उसके वशवर्ती न बने। अपि तु-"इह लोगासंसप्पओगे १, पोगासंसप्पओगे२, जीवियासंसप्पओगे३, मरणासंसप्पओगे४, कामभोगासंसप्पओगे" इत्यादि भगवान्के वचनसे इस लोक और परलोक आदिकी वाञ्छाका सूत्रकारने उसके लिये निषेध किया है, अर्थात् वह परलोक आदिकी कभी भी वाञ्छा न करे ॥२३॥
કર્મોની નિજર કરવામાં તત્પર એવા તે ભિક્ષુ અનેક પ્રકારના ક્ષણભંગ ગુર એવા શબ્દની જાળમાં ન ફસાય. કદાચ રાજા તે સાધુને રાજઋદ્ધિનું પદ આપવાનું પ્રલોભન આપી આમંત્રણ આપે તે પણ તે સાધુ આવા પ્રલોભનમાં ન ફસાય. સંયમદ્વારા મોક્ષરૂપ ધ્રુવવર્ણને અને તેના સાધનેને વિચાર કરી ઈચ્છારૂપી લેભ-ઈન્દ્રાદિકની ઋદ્ધિની પ્રાપ્તિરૂપ અભિલાષા-નું સેવન ન કરે– એનાથી ન લલચાય, અપિત—“ઈહલેગાસંસપગે ૧, પરલગાસંસમ્પગેર, જીવિયાસંસપેપગે ૩, મરણાસંસપગે ૪, કામગાસંસ૫ગેપ ઈત્યાદિ ભગવાનના વચનથી આ લેક અને પરલેક આદિની વાંચ્છનાને સૂત્રકારે એને નિષેધ કરેલ છે, અર્થાત્ તે પરલેક આદિની પણ કદી ઈચ્છા ન કરે. (૨૩)
श्री. मायाग सूत्र : 3