Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ. ८ ष्ठेत । एतदेव स्पष्टयति-'अचिर'-मित्यादि, माहनः मुनिः अचिरं-शोघ्रं प्रत्युपेक्ष्य-तत्स्थानं प्रतिलिख्य तत्र विहरेत् पादपोपगमनमाचरेत् । पादपोपगमनप्रसड्रेन तत्र विहारस्तद्विधिपरिपालनरूपः कथितः । अथ स्थानान्तरगमनं निषेधयितुमाह-'तिष्ठे'-दिति, सर्वगात्रनिरोधेऽपि स्थानान्तरगमनान्निवृत्तः सन् छिन्नपादपवत् तिष्ठेत् ॥२०॥
किञ्च–'अचित्तं' इत्यादि। मूलम्-अचित्तं तु समासज्ज, ठावए तत्थ अप्पगं ॥
वोसिरे सव्वसो कायं, न मे देहे परीसहा ॥ २१ ॥ छाया-अचित्तं तु समासाद्य, स्थापयेत्तत्राल्पकम् ॥
व्युत्सृजेत्सर्वशः कायं, न मे देहे परीषहाः ॥२१॥ हैं-इस मरणको धारण करनेकी भावनावाला मुनि शीघ्र उस स्थानकी प्रतिलेखना कर पादपोपगमन संथारा धारण करे। “विहरेत् " यह क्रियापद पादपोपगमनके प्रकरणके संबंधसे उसकी विधिका परिपालन करनेरूप विहारका कथन करता है, अर्थात् मुनि पादपोपगमन संथारेका धारण उसकी विधिके अनुसार ही करे। इस संथारेमें मुनि एकस्थान से दूसरे स्थानमें नहीं जा सकता है, इस बातको सूत्रकार "चिट्ठ माहणे" इस सूत्रांशसे प्रदर्शित करते हैं, वह मुनि समस्त शारीरिक क्रियाओंके निरोध होनेसे छिन्नवृक्षकी तरह एक जगहसे दूसरी जगह जानेरूप क्रियाका सर्वथा परिहारी होता है ॥२०॥
और भी-'अचित्तं तु' इत्यादि । સૂત્રકાર સ્પષ્ટ કરે છે–આવા મરણને ધારણ કરવાની ભાવનાવાળા મુનિ તાત્કાલિક એ स्थाननी प्रतिमा ४री पापोभन सथा। धा२१ ४२. 'विहरेत् ' २ जिया५६ પાદપોગમ પ્રકરણના સંબંધથી એની વિધિનું પરિપાલન કરવારૂપ વિહારનું કથન કરે છે. અર્થાતુ-મુનિ પાદપોગમન સંથારે એની વિધિ અનુસાર જ ધારણ કરે. આ સંથારામાં મુનિ એક સ્થાનથી બીજા સ્થાન ઉપર જઈ શકતા નથી या पातने सूत्र४२ “चिट्ठ माहणे” २॥ सूत्रांशथी प्रशित ४२ छ. ते मुनि સમસ્ત શારીરિક ક્રિયાઓને નિરોધ હોવાથી પડેલા વૃક્ષની માફક એક જગ્યાથી બીજી જગ્યાએ જવા રૂપ કિયાના સર્વથા પરિહારી હોય છે. (૨૦)
३२ ५–'अचित्तं तु' त्यादि.
श्री. मायाग सूत्र : 3