Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध १ विमोक्ष० अ. ८. उ. ७
४९५
अभिकाझ्य-कर्मनिर्जरणमभिवाञ्छेय करणाय उपभोगाय साधर्मिकस्य समानधमणः साधोः वयात्त्यं कुर्याम् । एतादृशमभिग्रहं कश्चिद् गृह्णाति । पुनः पक्षान्तरंप्रदर्शयति-'अहं वाऽपी'-त्यादि-'वा' शब्दः पक्षान्तरसूचकः, यस्य खलु भिक्षोश्चेतस्येवं भवति-अहमपि-पुनः तेन यथातिरिक्तेन यथैषणीयेन यथापरिगृहीतेनाऽशनेन वा४ कर्मनिर्जरणमभिकाङ्क्षय साधर्मिकैः क्रियमाणं वैयावृत्त्यं स्वादयिष्यामि -स्वीकरिष्यामि । एवं परिचिन्तयन् साधुः किं कुर्यादिति दर्शयति-'लाघविक'मित्यादि, सर्व व्यख्यातपूर्वम् ॥ सू०३ ॥ का वैयावृत्त्य करूँ । इस प्रकारका अभिग्रह कोई साधु ग्रहण करता है, और कोई साधु ऐसा अभिग्रह करता है कि मैं यथातिरिक्त, यथैषणीय और यथापरिगृहीत चतुर्विध अशनसे कर्मोंकी निर्जरा होनेकी कामनासे साधर्मिक साधु द्वारा क्रियमाण वैयावृत्त्यको मैं स्वीकार करूँगा।
इस प्रकार विचार करनेवाला साधु क्या करे ? इसे सूत्रकार "लाघवियं आगममाणे जाव समत्तमेव समभिजाणिया" इन पदोंसे प्रकट करते हैं । इन समस्त पदोंका अर्थ पहिले इसी अध्ययनके चतुर्थ उद्देश में कहा जा चुका है। ___भावार्थ--साधु द्वारा साधुकी वैयावृत्त्य करनेके प्रकार यहां पर सूत्रकारने प्रदर्शित किये हैं, ये ही प्रकार जब नियमरूपसे अंगीकृत होते हैं तब अभिग्रहविशेष कहलाने लग जाते हैं, उन्हींका यहां
નાથી સાધર્મ સાધુનું વૈયાવૃત્ય કર્યું. આ પ્રકારને અભિગ્રહ કેઈ સાધુ ગ્રહણ કરે છે. કેઈ સાધુ એવો અભિગ્રહ કરે છે કે-હું યથાતિરિકત, યથેષણીય અને યથા પરિગ્રહીત ચાર પ્રકારના અશનથી, કર્મોની નિર્જરા હવાની કામનાથી સાધર્મિક સાધુ દ્વારા ક્રિયમાણ વૈયાવૃત્યને સ્વીકાર કરીશ.
2 २ विया२ ४२वावाणा साधु शु ४२ मेने सूत्र॥२ “ लाघवियं आगममाणे जाव समत्तमेव समभिजाणिया” २१ पोथी प्रगट ४२ छ. से સમસ્ત પદને અર્થ પહેલાં આ અધ્યયનને ચોથા ઉદ્દેશમાં કહેવાઈ ગએલ છે.
ભાવાર્થ–સાધુઓ દ્વારા સાધુઓની વૈયાવૃત્ય કરવાને પ્રકાર અહિં સૂત્રકારે પ્રગટ કરેલ છે. એ જ જ્યારે નિયમરૂપથી અંગીકૃત થાય છે ત્યારે અભિગ્રહવિશેષ કહેવામાં આવી જાય છે. એનું અહિં કથન છે.
श्री आय॥॥ सूत्र : 3