Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध १ विमोक्ष० अ ८ उ. ७
४९३
मूलम् - जस्सणं भिक्खुस्स एवं भवइ - अहंच खलु अन्नेसिं भिक्खूणं असणं वा ४ आहद्दु दलइस्सामि, आहडं च साइज्जिस्सामि (१), जस्स णं भिक्खुस्स एवं भवइ - अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहद्दु दलइस्लामि आहडं च नो साइज्जिस्सामि (२), जस्स णं भिक्खुस्स एवं भवइ - अहं च खलु असणं वा ४ आहद्दु नो दलइस्लामि आहडं च साइज्जि - स्लामि (३), जस्स णं भिक्खुस्स एवं भवइ - अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहद्दु नो दलइस्सामि आह चनो साइज्जिस्सामि ( ४ )| अहं च खलु तेण अहाइरित्तेण अहे णिज्जेण अहापरिग्गहिएण असणेण वा ४ अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाए, अहं वा वि तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएण असणेण वा ४ अभिकख साहम्मिएहिं कीरमाणं वेयावडियं साइज्जिस्सामि, लाघवियं आगममाणे जाव समत्तमेव समभिजाणिया ॥ सू०३ ॥
छाया -- यस्य खलु भिक्षोरेवं भवति - अहं च खलु अन्येभ्यो भिक्षुभ्योऽशनं वा ४ आहृत्य दास्यामि, आहृतं च नो स्वादयिष्यामि (१), यस्य खलु भिक्षोरेवं भवति-अहं च खलु अन्येभ्यो भिक्षुभ्योऽशनं वा ४ आहृत्य दास्यामि, आहृतं च नो स्वादयिष्यामि (२), यस्य खलु भिक्षोरेवं भवति - अहं च खलु अन्येभ्यो भिक्षुभ्योऽशनं वा ४, आहृत्य नो दास्यामि, आहतं च स्वादयिष्यामि (३), यस्य खलु भिक्षो रेवं भवति - अहं च खलु अन्येभ्यो भिक्षुभ्योऽशनं वा ४ आहृत्य नो दास्यामि, आहृतं चनो स्वादयिष्यामि ( ४ ) | अहं च खलु तेन यथाऽतिरिक्तेन यथैषणीयेन यथापरिगृहीतेन अशनेन वा ४ अभिकाङ्क्षय साधर्मिकस्य कुर्या वैयावृत्त्यं करणाय, अहं चाऽपि तेन यथातिरिक्तेन यथैषणीयेन यथापरिगृहीतेन अशनेन वा ४ अभिकाक्ष्य साधर्मिकैः क्रियमाणं वैयावृत्यं स्वादयिष्यामि लाघविकमागमयन् यावत् साम्यक्त्वमेव समभिजानीयात् ॥ सू० ३ ||
શ્રી આચારાંગ સૂત્ર : ૩