Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ. ८
५१३
तमरणमुपदर्शयति- 'परगहिय० ' इत्यादि, द्रविकस्य = संयमवतः विजानतः = गीतार्थस्य जघन्येनापि नवपूर्वाभिज्ञस्य नान्यस्य इदं वक्ष्यमाणमिङ्गितमरणं प्रगृहीततरकम् अतिशयेन सम्यक् स्वीकृतं भवति । इङ्गितमरणेऽपि संलेखना तृणसंस्तारादिकं पूर्ववद् बोध्यम् ॥ ११॥
तन्मरणस्यान्यमपि विधिं दर्शयति - 'अयं' इत्यादि । मूलम् - अयं से अपरे धम्मे, नायपुत्त्रेण साहिए ॥ आयवज्जं पडीयारं, विजहिजा तिहा तिहा ॥ १२॥ छाया - अयं सः अपरः धर्मों, ज्ञातपुत्रेण स्वाहितः ॥
आत्मवजे प्रतीचार, विजद्यात् त्रिधा त्रिधा ॥ १२ ॥
6
टीका - ' अ ' - मित्यादि, ज्ञातपुत्रेण - भगवता महावीरेण स्वाहितः - सुष्ठु आहितः = ज्ञातः केवला लोकेन समुपलब्ध इत्यर्थः, अयं वक्ष्यमाणः इङ्गितमरणस्य धर्मः, अपरः = भक्तपरिज्ञामरणात्पृथगस्ति, एतस्यापि मरणस्य प्रव्रज्यासंलेखनादिको विधिः पूर्ववद् बोध्यः । इङ्गितमरणाभिकाङ्क्षी सर्वमुपकरणं परिहृत्य स्थण्डिलप्रत्युसूत्रकार कहते हैं कि - जो संयमी है, तथा कमसे कम तो नौ पूर्वके ज्ञाता है वही इसे स्वीकार करता है - अन्य मुनि नहीं । इस में भी संलेखना एवं तृणसंस्तार आदिकी विधि पूर्ववत् जाननी चाहिये ॥ ११ ॥ इस मरणकी अन्य विधि कहते है - अयं से ' इत्यादि । ज्ञातपुत्र श्री महावीर के द्वारा केवलज्ञानरूपी आलोकसे अच्छी तरह जाना गया यह इंगितमरणरूप धर्म भक्तप्रत्याख्यान आदि मरण से भिन्न है । इस मरण की भी प्रव्रज्या ग्रहण करना, संलेखनादिक धारण करना आदि विधि पहिलेकी तरह ही समझना चाहिये । इंगित reat अभिलाषी मुनि समस्त उपकरणका परित्याग कर स्थण्डिलका કહે છે કે જે સંયમી છે, તથા જે ઓછામાં ઓછા નવપૂર્વના જાણકાર હાય છે તેજ તેને અ`ગીકાર કરે છે-મીજા મુનિ નહીં. આમાં પણ સલેખના અને ઘાસના સથારા વગેરેની વિધિ પહેલાંની માફક જાણવી જોઈ એ. (૧૧) माभरणुनी मील पशु विधि ! छे - 'अयं से ' त्याहि. આકવશથી ( પ્રકાશવડે ) સારી રીતે જાણવામાં આવેલ તે ઇંગિતમરણરૂપ ધર્મ ભકતપ્રત્યાખ્યાન વગેરે મરણુથી જુદા પ્રકારનું છે. આ મરણની પણ દીક્ષા ગ્રહણ કરવી, સલેખના વગેરેનું ધારણ કરવું વગેરે વિધિ પહેલાની માકૅજ સમજવી જોઈ એ. ઇંગિત મરણના અભિલાષી મુનિએ સમસ્ત ઉપકરણના પરિત્યાગ કરી સ્થંડિલનું
જ્ઞાતપુત્ર શ્રી મહાવીર દ્વારા કેવળજ્ઞાનરૂપી
६५
શ્રી આચારાંગ સૂત્ર : ૩