Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०७
श्रुतस्कन्ध. १ विमोक्ष अ. ८. उ. ८ वर्जितस्य कालपर्यायेण मरणं यद् यदा भवति तं कालं स समाहितमनाः परिपालयेदित्याशयः। एवम् अन्तः कषायान् बहिः शरीरोपकरणादिकं च व्युत्सृज्य-विहाय शुद्धं-राग-द्वेषाद्युपशमाद्विस्रोतसिकावर्जितम् , अध्यात्मम् अन्तःकरणम् अन्वेषयेत्गवेषयेत् ॥ ५ ॥
किञ्च-'जं किंचु० ' इत्यादि। मूलम्-जं किंचुवकमं जाणे, आउक्खेमस्स मप्पणो ॥
तस्सेव अंतरद्घाए, खिप्प सिक्खिज्ज पंडिए ॥ ६॥ छाया—यं कं चनोपक्रमं जानीयात् , आयुःक्षेमस्याऽऽत्मनः ॥
तस्यैव अन्तरद्धायां, क्षिप्रं शिक्षेत पण्डितः ॥६॥ टीका--'यं कं चने '-त्यादि, आत्मनः स्वस्य आयुःक्षेमस्य-स्वसम्बन्धिन आयुषः क्षेमस्य-कल्याणस्य च यं कं चन उपक्रमम्-उपक्रमणम् जानीयात् तस्यैव संलेखनाकालस्य अन्तरद्धायाम् मध्यवर्तिकाले पण्डितः अवगतहेयोपादेयतया स्वायुषो निजक्षेमस्य चोपायपरिज्ञाता क्षिप्रं शीघ्रं शिक्षेत अभ्यसेत । यद्वा-य आत्मनः निजस्य आयुःक्षेमस्य-सुखजीवितस्य यं कं चनोपक्रमम् आयुःपुद्गलानां समयकी वह मुनि सावधानचित्त बन प्रतीक्षा करे । इस प्रकार अन्तरंगकी उपाधिस्वरूप कषायोंका, एवं बहिरंगकी उपाधिरूप शरीर और उपकरण आदिका परित्यागकर वह मुनिराग द्वेष आदिके उपशमसे विस्रोतसिकासंशयादिकदोष-रहित, ऐसे अपने अन्त:करणकी गवेषणा करे ॥५॥
किञ्च-'जं किं चुवकम' इत्यादि ।
तथा-अपनी आयुको और अपने कल्याणके जिस किसी भी उपक्रम को वह जाने, उसका वह शीघ्र ही संलेखना कालके मध्यवर्ति कालमें अभ्यास करे। अथवा-वह मुनि जब ही अपने सुखमय जीवनकी स्थिति पूरी होती हुई जाने, अर्थात् 'आयुके पुद्गलोंका संकुचित होनेका કરે. આ પ્રકારે અન્તરંગની ઉપાધિરૂપ કષા અને બહારની ઉપાધિરૂપ શરીર અને ઉપકરણ વગેરેને ત્યાગ કરી એ મુનિ રાગ દ્વેષથી રહિત વિસ્ત્રોતસિકા-संशयाहि होष-२ त थ पाताना मन्त:४२नी गवेष। ४रे. (५)
श्री-'जं किं चुवकमं' त्याह.
પિતાની આયુષ્ય અને કલ્યાણના દરેક પ્રકારના ઉપક્રમને તે જાણે, અને તે તરત જ સંલેખનાકાળના મધ્યવતી કાળને અભ્યાસ કરે. અથવા-જ્યારે તે પિતાના સુખમય જીવનની સ્થિતિ પુરી થતી જાણે, અથવા-આયુષ્યના પુદ્ગલેને
શ્રી આચારાંગ સૂત્ર : ૩