Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ. ८
५०५
E
अथ = पक्षान्तरे, यदि भिक्षु : = अन्याबाधशिवसुखाभिलाषी मुनिः ग्लायेत् = केनापि साधुना समानीता भिक्षा नोपलभ्येत तेन कारणेन ग्लानो भवेत्तदा आहारस्यैव चतुर्विधाहारस्यैव अन्तिकम् = अन्तमवसानं कुर्यात्, न तु संलेखनाक्रमस्य । अत्र 'एव' - कारण अपि भक्तप्रत्याख्यानादिकं कुर्यात् किन्तु “ कतिचिद्दिनानि भुक्त्वा पश्चात्संलेखना शेषं करिष्यामि" इत्येवं कातरतामुपगत्य संलेखनाक्रमं न त्रोटयेदिति भावः ॥ ३ ॥
अन्यच्च - 'जीवियं' इत्यादि ।
मूलम् - जीवियं नाभिकंखिज्जा, मरणं नो वि पत्थए | दुहओऽविन सज्जिज्जा, जीविए मरणे तहा ॥ ४ ॥
छाया -- जीवितं नाभिकाङ्क्षेत्, मरणं नापि प्रार्थयेत् ॥ उभयतोऽपि न सज्जेत, जीविते मरणे तथा ॥ ४ ॥
'ग्लायेत्' यह क्रियापद यह सूचित करता है कि किसी भी साधु के द्वारा समानीत - लाई गई भिक्षा यदि उस साधुको नहीं मिले तो वह ग्लान उस समय चारों प्रकारके आहारका ही त्याग कर देवे, संलेखनाक्रमका नहीं ।
“आहारस्यैव" यहां पर "एव" यह पद यह बतलाता है कि वह भक्तप्रत्याख्यान आदि करे तो परन्तु ऐसा कायर बनकर वह अपने संलेखना के क्रमका भंग न करे कि 'चलो कुछ दिनों आहार लेकर पीछे अवशिष्ट संलेखना पूर्ण कर लूंगा' ॥ ३॥
अन्यच्च - 'जीवियं' इत्यादि ।
રત્નાયેત્ આ ક્રિયાપદ એ સૂચિત કરે છે કે કાઈ પણ સાધુદ્વારા સમાનીત–લાવેલ ભિક્ષા કદાચ તે સાધુને ન મળે તેા તે ગ્લાન તે સમય ચારે પ્રકારના આહારને ત્યાગ કરી દે પણ સલેખનાના ક્રમના નહીં,
" आहारस्यैव " अडि पर 66 एव ” આ પદ એમ બતાવે છે કે તે ભક્ત પ્રત્યાખ્યાન આદિ કરે તો, પરંતુ એવા કાયર ખનીને તે પેાતાના સલેખનાના ક્રમના ભંગ ન કરે કે− ચાલો થોડા દિવસ આહાર કરી લઉં પછી બાકી રહેલ સલેખના પૂર્ણ કરી લઇશ.' (૩)
हे छे-'जीवियं ' त्याहि.
૬૪
શ્રી આચારાંગ સૂત્ર : ૩