Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध १ विमोक्ष० अ. ८. उ. ७
छाया--यो भिक्षुरचेलः पर्युषितस्तस्य खलु भिक्षोरेवं भवति-शक्नोम्यहं तृणस्पर्शमध्यासितु, शीतस्पर्शमध्यासितुं, दंश-मशकस्पर्शमध्यासितुमेकतरानन्यतरान् विरूपरूपान् स्पर्शान् अध्यासितुं हीप्रतिच्छादनं चाहं नो शक्नोम्यध्यासितुम् , एवं तस्य कल्पते कटिबन्धनं धर्तुम् ॥मु०१॥ ____टीका-' यो मिन'-रित्यादि, य: प्रतिमाप्रतिपन्नो भिक्षुः अनगारः, अचेलः
अभिग्रहविशेषेण वसनवर्जितः सन् पयुषितः संयमे तपसि च व्यवस्थितोऽस्ति तस्य भिक्षोः मुनेश्चेतसि एवम् इत्थं भवति-अहं तृणस्पर्शम्-तृणस्पर्शजन्यपीडाम् अध्यासितुम् अधिसहितम् , एवं शीतस्पर्शमध्यासितुम् , किञ्च तेजःस्पर्श-प्रचण्डमातण्डकिरणजनितोष्णजन्यकष्टमध्यासितुम् , तथा दंश-मशकस्पर्श-दंश-मशकदंशनजनितदुःखविशेषमध्यासितुं, तथा एकतरान्न्मुख्यान केवलशीतोष्णादिजनितान् , अन्यतरान्-द्विवहोरेकतरान्, तथाविधान् विरूपरूपान्-बहुविधान् कर्कशकठोरभूमिकण्ट_ 'यः भिक्षुः' जो प्रतिमाप्रतिपन्न साधु, 'अचेल' अभिग्रहविशेष से वस्त्ररहित होता हुआ, 'पर्युषितः संयम और तपमें व्यवस्थित है, तस्य भिक्षोः'उस मुनिके 'चेतसि' चित्तमें, ‘एवं भवति' इस प्रकार विचार आता है कि-'अहं' मैं, तृणस्पर्श'तृणस्पर्शजन्य पीडाको 'अध्यासितुं' सहन करनेके लिये, 'एवं' इसी प्रकार 'शीतस्पर्श' शीतस्पर्शजन्य बाधाको 'अध्यासितुं'-सहन करने के लिये, 'तेजः स्पर्श' सूर्यकी प्रखर किरणोंसे जनित उष्णताजन्य कष्टको 'अध्यासितुं-सहन करनेके लिये, तथा 'दंशमशकस्पर्श' दंशमशकके काटनेसे उत्पन्न हुए परिषहविशेषको 'अध्यासितुं'-सहन करनेके लिये, तथा-'एकतरान्'-केवल शीत अथवा उष्ण आदि जनित किसी एक दुःखको, तथा 'अन्यतरान्'-शीत उष्ण आदि दो में से अथवा बहुतोंमें से किसी अन्यतर कष्टको, अथवा 'विरूपरूपान्' अनेक प्रकारके कर्कश और कठोर भूमि और कण्टक आदिसे
यः भिक्षुः प्रतिभाप्रतिपन्न साधु, अचेल:=मलिड विशेषथी १५२डित डोपा छतi, पर्युषितः=सयम भने तपथी व्यवस्थित छ, तस्य भिक्षोः ते भुनिने. चेतसि वित्तमा, एवं भवति ने विया२ यावे छ, -अहं-हु, तृणस्पर्श-तृण-५शवाणी पाने, अध्यासितुं सडन ४२वा माटे, “ एवं" से मारे शीतस्पर्श-डीन पद्रवाणी माधान अध्यासितुं-सहन ४२वा माटे, तथा तेजःस्पर्श =मति तपता सूर्यनउठिरणोने अध्यासितुं सडन ४२१॥ भाटे, तथा देशमशकस्पर्श-स भ२०२ने। परिसह अध्यासितुं-सहन ४२वा माट, एकतरान्= उपस-डी अथवा भी मांथी गमे ते से, अन्यतरान्=तथा मीन પ્રકારના ઘણા દુઃખોમાંથી અન્યતર વિષપાન અનેક પ્રકારના કાંકરાવાળી અને
શ્રી આચારાંગ સૂત્ર : ૩