Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७८
आचाराङ्गसूत्रे
कामे ममायमाणस्स इयाणिं वा मुहुत्तेण वा अपरिमाणाए भेए । एवं से अंतराय एहिं कामेहिं आकेवलिएहिं अवतिन्ना चेए॥ सू० १ ॥
छाया - आतुरं लोकमादाय त्यक्त्वा पूर्वसंयोगं हित्वा उपशमं उषित्वा ब्रह्मचर्ये, वसवः अनुवसवो वा ज्ञात्वा धर्म यथा तथा, अथैके तम् अशक्नुवन्ति कुशीलाः, वस्त्रं पतद्ग्रहं कम्बलं पादमोच्छनं व्युत्सृज्य अनुपूर्वेण अनधिसहमानाः परीषहान दुरधिसहान् कामान् ममायमानस्य इदानीं मुहुर्तेन वा अपरिमाणाय भेदः । एवं स आन्तरायिकैः कामैः आकेवलिकैः अवतीर्णाः चैते ॥ १ ॥
टीका — लोकं = षड्जीवनिकायम्, आतुरं=क्लेशितम्, आदाय = बुद्ध्या गृहोत्वा अवबुध्येतियावत् तथा पूर्वसंयोगं मातापितृपुत्रकलत्रादिसम्बन्धं त्यक्त्वा, तथा - उपशमं = विरर्ति, हित्वा = प्राप्य, तथा ब्रह्मचर्ये उपित्वा = स्थित्वाऽपि वसवः = साधवः, अनुवसवः षष्ठ्याः प्रतिमाया आरभ्य यावदेकादशप्रतिमाधारिणः श्रावका वा यथा तथाऽवस्थितं धर्म = श्रुतचारित्राख्यं ज्ञात्वाऽपि, अथ = अनन्तरम्, एके= केचित् मोहोदयात् कुशीलाः सावधानुष्ठानप्रवृत्ताः सन्तः, तं= धर्म पालयितुं अ = न शक्नुवन्ति, अतस्ते दुरधिसहान् अनधिसहमानाः वस्त्रं पतद्ग्रहं = पात्रं कम्बलं पादषड्जीवनिकायस्वरूप इस लोकको क्लेशित अपनी बुद्धिसे जानतथा माता, पिता, पुत्र, कलत्र आदि रूप पूर्वसंयोगका परित्याग कर, उपशमरूप विरतिको प्राप्त कर, और ब्रह्मचर्यव्रतका पालन कर साधु जन, अथवा श्रावककी छट्ठी प्रतिमासे ले कर ११ वीं प्रतिमा तकका आचार पालन करनेवाले गृहस्थजन, जिस स्वरूपसे श्रुतचारित्ररूप धर्मकी स्थिति है उस रूपसे उसे जान कर भी मोहके उदयसे बाद में कई एक कुशीलसावद्य अनुष्ठान में प्रवृत्ति करनेवाले हो जाते हैं, और उस श्रुतचारित्ररूप धर्मके पालन करने में सर्वथा अक्षम बन उससे भ्रष्ट हो जाते हैं । परि
कर,
ܐ
ષડ્થવનિકાયસ્વરૂપ આ લેાકને પેાતાની બુદ્ધિથી કલેશિત જાણી, માતા, પિતા, પુત્ર અને કુટુંબીજનેાના પૂર્વસંચાગના પરિત્યાગ કરી, ઉપશમરૂપ વિરતિને પ્રાપ્ત કરી, બ્રહ્મચર્ય વ્રતનું પાલન કરવા ઉપરાંત સાધુજન અથવા શ્રાવકની છઠ્ઠી પ્રતિમાથી લઈ ૧૧મી પ્રતિમા સુધીનુ આચાર પાલન કરવાવાળા ગૃહસ્થ જન જે સ્વરૂપની શ્રુતચારિત્રરૂપ ધર્મની સ્થિતિ છે એ રૂપથી એને જાણીને પણ, મેાહના ઉદ્દયથી કોઇએક સાવદ્યાનુષ્ઠાનમાં પ્રવૃત્તિ કરવાવાળા બની જાય છે અને શ્રુતચારિત્રરૂપ ધર્મનું પાલન કરવામાં સર્વથા અક્ષમ થઈ ભ્રષ્ટ થઈ જાય છે. પરિષહોના સહેવામાં અસમર્થ બનીને વસ્ત્ર, પાત્ર, કમ્બલ અને પાદપ્રેાંછન
શ્રી આચારાંગ સૂત્ર : ૩